Adiparva Adhyaya 32 (आदिपर्वणि अध्यायः ३२)

From Dharmawiki
Revision as of 16:53, 16 October 2019 by P16459 (talk | contribs) (new pg)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे।

गरुडः पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति॥ 1-32-1

तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।

परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।

भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3

स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः।

मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।

कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5

तेनावकीर्णा रजसा देवा मोहमुपागमन्।

न चैवं ददृशुश्छन्ना रजसामृतरक्षिणः॥ 1-32-6

एवं संलोडयामास गरुडस्त्रिदिवालयम्।

पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।

विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8

अथ वायुरपोवाह तद्रजस्तरसा बली।

ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9

ननादोच्चैः स बलवान्महामेघ इवाम्बरे।

वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10

उत्पपात महावीर्यः पक्षिराट्परवीरहा।

समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11

न[व]र्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।

पट्टनैः[ट्टिशैः] परिघैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12

क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।

नानाशस्त्रविसर्गैस्तैर्ब[र्व]ध्यमानः समन्ततः॥ 1-32-13

कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत।

निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्॥ 1-32-14

पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्।

ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः॥ 1-32-15

नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्॥ 1-32-16

प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।

दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्॥ 1-32-17

मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः।

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्॥ 1-32-18

क्रथनेन च शूरेण तपनेन च खेचरः।

उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्॥ 1-32-19

क्रथनेन च शूरेण पतनेन च खेचरः

प्ररुजेन च संग्रामं चकार पुलिनेन च।

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः॥ 1-32-20

युगान्तकाले संक्रुद्धः पिनाकीव परन्तपः।

महाबला महोत्साहास्तेन ते बहुधा क्षताः॥ 1-32-21

रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्॥ 1-32-22

अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरे[रम्]।

दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23

ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी।

नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24

ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः।

ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ 1-32-25

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥ 32 ॥