Difference between revisions of "Adiparva Adhyaya 30 (आदिपर्वणि अध्यायः ३०)"

From Dharmawiki
Jump to navigation Jump to search
(new)
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।
 
  
अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1
 
  
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
 
  
अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2
+
सौतिरुवाच
 
+
स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
+
अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1
 
+
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3
+
अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2
 
+
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।
+
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3
 
+
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4
+
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4
 
+
स तद्विनाशसंत्रासादभिपत्य खगाधिपः।
स तद्विनाशसंत्रासादभिपत्य खगाधिपः।
+
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5
 
+
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5
+
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6
 
+
गुरुं भारं समासाद्योड्डीन एष विहंगमः।
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
+
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7
 
+
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6
+
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8
 
+
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
गुरुं भारं समासाद्योड्डीन एष विहंगमः।
+
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9
 
+
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7
+
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10
 
+
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
+
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11
 
+
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8
+
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12
 
+
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
+
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13
 
+
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9
+
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
 
+
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
+
कश्यप उवाच
 
+
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10
+
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15
 
+
सौतिरूवाच
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
+
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
 
+
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11
+
कश्यप उवाच
 
+
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
+
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17
 
+
सौतिरुवाच
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12
+
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
 
+
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
+
ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18
 
+
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13
+
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19
 
+
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
+
ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20
 
+
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
+
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21
 
+
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14
+
न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22
 
+
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।
कश्यप उवाच
+
स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23
 
+
कालेन नातिमहता गरुडः पतगेश्वरः।
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
+
स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24
 
+
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15
+
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25
 
+
मुमोच पुष्पवर्षं च समागलितपादपः।
सौतिरूवाच
+
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26
 
+
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
+
शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27
 
+
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16
+
ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28
 
+
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।
कश्यप उवाच
+
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29
 
+
भक्षयामास गरुडस्तावुभौ गजकच्छपौ।
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
+
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30
 
+
ततः कपर्वतकूटाग्रादुत्पपात महाजवः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17
+
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31
 
+
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।
सौतिरुवाच
+
सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32
 
+
तथा वसूनां रुद्राणामादित्यानां च सर्वशः।
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
+
साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33
 
+
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।
+
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34
 
+
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।
ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18
+
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35
 
+
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।
+
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36
 
+
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19
+
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37
 
+
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।
+
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38
 
+
इन्द्र उवाच
ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20
+
किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।
 
+
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।
+
बृहस्पतिरुवाच
 
+
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21
+
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40
 
+
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।
+
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41
 
+
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22
+
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42
 
+
सौतिरुवाच
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।
+
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
 
+
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43
स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23
+
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
 
+
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44
कालेन नातिमहता गरुडः पतगेश्वरः।
+
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
 
+
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45
स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24
+
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
 
+
कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।
+
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
 
+
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25
+
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।
 
+
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48
मुमोच पुष्पवर्षं च समागलितपादपः।
+
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।
 
+
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26
+
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।
 
+
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।
+
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50
 
+
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।
शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27
+
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51
 
+
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।
+
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥
ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28
+
[[:Category:Kashyap|''Kashyap'']] [[:Category:Garuda|''Garuda'']] [[:Category:Uninhabitated mountain|''Uninhabitated mountain'']]
 
+
[[:Category:Uninhabitated|''Uninhabitated'']] [[:Category:mountain|''mountain'']] [[:Category:branch|''branch'']]
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।
+
[[:Category:कश्यप|''कश्यप'']] [[:Category:गरुड|''गरुड'']] [[:Category:वालखिल्य|''वालखिल्य'']] [[:Category:वालखिल्य ऋषि|''वालखिल्य ऋषि'']]
 
+
[[:Category:निर्जन पर्वत|''निर्जन पर्वत'']] [[:Category:निर्जन|''निर्जन'']] [[:Category:पर्वत|''पर्वत'']]  [[:Category:शाखा|''शाखा'']]
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29
+
[[:Category:शाखा छोडना|''शाखा छोडना'']]
 
 
भक्षयामास गरुडस्तावुभौ गजकच्छपौ।
 
 
 
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30
 
 
 
ततः कपर्वतकूटाग्रादुत्पपात महाजवः।
 
 
 
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31
 
 
 
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।
 
 
 
सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32
 
 
 
तथा वसूनां रुद्राणामादित्यानां च सर्वशः।
 
 
 
साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33
 
 
 
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।
 
 
 
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34
 
 
 
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।
 
 
 
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35
 
 
 
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
 
 
 
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36
 
 
 
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।
 
 
 
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37
 
 
 
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
 
 
 
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38
 
 
 
इन्द्र उवाच
 
 
 
किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।
 
 
 
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39
 
 
 
बृहस्पतिरुवाच
 
 
 
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
 
 
 
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40
 
 
 
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
 
 
 
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41
 
 
 
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
 
 
 
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42
 
 
 
सौतिरुवाच
 
 
 
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
 
 
 
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43
 
 
 
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
 
 
 
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44
 
 
 
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
 
 
 
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45
 
 
 
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
 
 
 
कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46
 
 
 
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
 
 
 
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47
 
 
 
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।
 
 
 
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48
 
 
 
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।
 
 
 
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49
 
 
 
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।
 
 
 
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
 
 
 
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50
 
 
 
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।
 
 
 
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51
 
 
 
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।
 
 
 
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥
 

Latest revision as of 11:21, 15 October 2019



सौतिरुवाच
स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।
अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4
स तद्विनाशसंत्रासादभिपत्य खगाधिपः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6
गुरुं भारं समासाद्योड्डीन एष विहंगमः।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14
कश्यप उवाच
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15
सौतिरूवाच
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16
कश्यप उवाच
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17
सौतिरुवाच
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।
ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।
ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।
न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।
स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23
कालेन नातिमहता गरुडः पतगेश्वरः।
स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25
मुमोच पुष्पवर्षं च समागलितपादपः।
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।
शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।
ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29
भक्षयामास गरुडस्तावुभौ गजकच्छपौ।
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30
ततः कपर्वतकूटाग्रादुत्पपात महाजवः।
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।
सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32
तथा वसूनां रुद्राणामादित्यानां च सर्वशः।
साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38
इन्द्र उवाच
किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39
बृहस्पतिरुवाच
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42
सौतिरुवाच
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥
Kashyap Garuda Uninhabitated mountain
Uninhabitated mountain branch
कश्यप गरुड वालखिल्य वालखिल्य ऋषि
निर्जन पर्वत निर्जन पर्वत  शाखा
शाखा छोडना