Adiparva Adhyaya 27 (आदिपर्वणि अध्यायः २७)

From Dharmawiki
Revision as of 18:38, 4 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।

सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1

तं द्वीपं मकरावासं विहितं विश्वकर्मणा।

तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2

सुपर्णसहिताः सर्पाः काननं च मनोरमम्।

सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।

भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4

प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।

दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5

उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।

शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6

वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।

किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7

मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।

मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8

रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।

नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9

तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।

अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10

वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।

त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11

स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।

किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12

विनतोवाच

दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।

पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13

तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।

उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14

किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।

दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15

सौतिरुवाच

श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।

ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥