Difference between revisions of "Adiparva Adhyaya 27 (आदिपर्वणि अध्यायः २७)"

From Dharmawiki
Jump to navigation Jump to search
(new)
 
Line 1: Line 1:
सौतिरुवाच
 
  
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।
 
  
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1
 
  
तं द्वीपं मकरावासं विहितं विश्वकर्मणा।
+
सौतिरुवाच
 
+
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2
+
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1
 
+
तं द्वीपं मकरावासं विहितं विश्वकर्मणा।
सुपर्णसहिताः सर्पाः काननं च मनोरमम्।
+
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2
 
+
सुपर्णसहिताः सर्पाः काननं च मनोरमम्।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3
+
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3
 
+
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।
+
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4
 
+
प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4
+
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5
 
+
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।
प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।
+
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6
 
+
वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5
+
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7
 
+
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।
+
मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8
 
+
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6
+
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9
 
+
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।
वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।
+
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10
 
+
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7
+
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11
 
+
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।
+
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12
 
+
विनतोवाच
मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8
+
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।
 
+
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।
+
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।
 
+
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9
+
किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।
 
+
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।
+
सौतिरुवाच
 
+
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10
+
ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।
+
[[:Category:Island|''Island'']] [[:Category:Ramantak Island|''Ramantak Island'']]
 
+
[[:Category:Ramantak island description|''Ramantak island description'']]
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11
+
[[:Category:वर्णन|''वर्णन'']]
 
+
[[:Category:रामणीयक द्विप|''रामणीयक द्विप'']] [[:Category:द्विप|''द्विप'']]
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।
+
[[:Category:रामणीयक द्विपका वर्णन|''रामणीयक द्विपका वर्णन'']]
 
 
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12
 
 
 
विनतोवाच
 
 
 
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।
 
 
 
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13
 
 
 
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।
 
 
 
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14
 
 
 
किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।
 
 
 
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15
 
 
 
सौतिरुवाच
 
 
 
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।
 
 
 
ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥
 

Revision as of 16:12, 14 October 2019


सौतिरुवाच
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1
तं द्वीपं मकरावासं विहितं विश्वकर्मणा।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2
सुपर्णसहिताः सर्पाः काननं च मनोरमम्।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4
प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6
वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।
मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12
विनतोवाच
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14
किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15
सौतिरुवाच
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।
ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥
Island Ramantak Island
Ramantak island description
वर्णन
रामणीयक द्विप द्विप
रामणीयक द्विपका वर्णन