Adiparva Adhyaya 25 (आदिपर्वणि अध्यायः २५)

From Dharmawiki
Revision as of 22:29, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

ततः कामगमः पक्षी महावीर्यो महाबलः।

अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात्।

मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1

यत्र सा विनता तस्मिन्पणितेन पराजिता।

अतीव दुखसंतप्ता दासीभावमुपागता॥ 1-25-2

ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ।

काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3

नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।

समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4

ततः सुपर्णमाता तामवहत्सर्पमातरम्।

पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5

स सूर्यमभितो याति वैनतेयो विहंगमः।

सूर्यरश्मिप्रतप्ताश्च मूर्छिताः पन्नगाभवन्॥ 1-25-6

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।

नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8

त्वमेव परमं त्राणमस्माकममरोत्तम।

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ 1-25-9

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।

त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13

त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।

शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।

संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14

त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।

महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15

महायशास्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः।

अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16

त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च।

त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ 1-25-17

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः ॥ 25 ॥