Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
ततः कामगमः पक्षी महावीर्यो महाबलः।
     −
अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात्।
     −
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1
+
सौतिरुवाच
 
+
ततः कामगमः पक्षी महावीर्यो महाबलः।
यत्र सा विनता तस्मिन्पणितेन पराजिता।
+
अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात्।
 
+
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1
अतीव दुखसंतप्ता दासीभावमुपागता॥ 1-25-2
+
यत्र सा विनता तस्मिन्पणितेन पराजिता।
 
+
अतीव दुखसंतप्ता दासीभावमुपागता॥ 1-25-2
ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ।
+
ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ।
 
+
काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3
काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3
+
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।
 
+
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।
+
ततः सुपर्णमाता तामवहत्सर्पमातरम्।
 
+
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4
+
स सूर्यमभितो याति वैनतेयो विहंगमः।
 
+
सूर्यरश्मिप्रतप्ताश्च मूर्छिताः पन्नगाभवन्॥ 1-25-6
ततः सुपर्णमाता तामवहत्सर्पमातरम्।
+
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।
 
+
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5
+
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।
 
+
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8
स सूर्यमभितो याति वैनतेयो विहंगमः।
+
त्वमेव परमं त्राणमस्माकममरोत्तम।
 
+
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ 1-25-9
सूर्यरश्मिप्रतप्ताश्च मूर्छिताः पन्नगाभवन्॥ 1-25-6
+
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।
 
+
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।
+
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।
 
+
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7
+
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।
 
+
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।
+
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।
 
+
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8
+
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।
 
+
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।
त्वमेव परमं त्राणमस्माकममरोत्तम।
+
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14
 
+
त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ 1-25-9
+
महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15
 
+
महायशास्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः।
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।
+
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16
 
+
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10
+
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ 1-25-17
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः ॥ 25 ॥
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।
+
[[:Category:Kadru|''Kadru'']] [[:Category:Prayers|''Prayers'']] [[:Category:Prayers of Kadru|''Prayers of Kadru'']]
 
+
[[:Category:Prayers of Kadru to Indra|''Prayers of Kadru to Indra'']]
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11
+
[[:Category:Fainted|''Fainted'']] [[:Category:Fainted snakes|''Fainted snakes'']]
 
+
[[:Category:Snakes fainted by heat of Surya|''Snakes fainted by heat of Surya'']]
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।
+
[[:Category:Snakes fainted by heat of Sun|''Snakes fainted by heat of Sun'']]
 
+
[[:Category:कद्रू|''कद्रू'']] [[:Category:प्रार्थना|''प्रार्थना'']]
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12
+
[[:Category:कद्रूकी प्रार्थना|''कद्रूकी प्रार्थना'']] [[:Category:कद्रूकी इन्द्रको प्रार्थना|''कद्रूकी इन्द्रको प्रार्थना'']]
 
+
[[:Category:मूर्च्छित सर्प|''मूर्च्छित सर्प'']] [[:Category:मूर्च्छित|''मूर्च्छित'']]
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।
+
[[:Category:तापसे मूर्च्छित सर्प|''तापसे मूर्च्छित सर्प'']]
 
+
[[:Category:सूर्यके तापसे मूर्च्छित सर्प|''सूर्यके तापसे मूर्च्छित सर्प'']]
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13
  −
 
  −
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।
  −
 
  −
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।
  −
 
  −
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14
  −
 
  −
त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।
  −
 
  −
महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15
  −
 
  −
महायशास्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः।
  −
 
  −
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16
  −
 
  −
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च।
  −
 
  −
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ 1-25-17
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः ॥ 25 ॥
 
1,815

edits

Navigation menu