Adiparva Adhyaya 24 (आदिपर्वणि अध्यायः २४)

From Dharmawiki
Revision as of 15:43, 14 October 2019 by Tsvora (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search


सौतिरुवाच
स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1
सुपर्ण उवाच
न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2
सौतिरुवाच
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।
रुरुरुवाच
किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।
प्रमातिरुवाच
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।
वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11
अद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12
ततो देवाः सर्पिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14
पितामह उवाच
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17
प्रमतिरुवाच
ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥
Garuda Garuda restricts
संकुचित गरुड गरुडके शरीर संकुचित
Surya Sun Anger of Sun
Anger of Surya Arun Charioteer of Surya
सूर्य सूर्यका क्रोध अरुण
सूर्यका सारथी