Adiparva Adhyaya 24 (आदिपर्वणि अध्यायः २४)

From Dharmawiki
Revision as of 22:27, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।

शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1

सुपर्ण उवाच

न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।

भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2

सौतिरुवाच

ततः कामगमः पक्षी कामवीर्यो विहंगमः।

अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3

मातुरन्तिकमागच्छत्परं तीरं महोदधेः।

तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4

सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।

रुरुरुवाच

किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5

किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।

प्रमातिरुवाच

चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।

वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।

बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।

पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।

एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10

तस्माल्लोकविनाशाय संतापयत भास्करः।

ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11

अद्यार्धरात्रसमये सर्वलोकभयावहः।

उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12

ततो देवाः सर्पिगणा उपगम्य पितामहम्।

अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।

उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14

पितामह उवाच

एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।

दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15

तस्य प्रतिविधानं च विहितं पूर्वमेव हि।

कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16

महाकायो महातेजाः स स्थास्यति पुरो रवेः।

करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।

लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17

प्रमतिरुवाच

ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।

उदितश्चैव सविता ह्यरुणेन समावृतः।

एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।

भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥