Difference between revisions of "Adiparva Adhyaya 24 (आदिपर्वणि अध्यायः २४)"

From Dharmawiki
Jump to navigation Jump to search
(new)
 
Line 1: Line 1:
सौतिरुवाच
 
  
स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
 
  
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1
+
सौतिरुवाच
 
+
स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
सुपर्ण उवाच
+
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1
 
+
सुपर्ण उवाच
न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।
+
न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।
 
+
भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2
भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2
+
सौतिरुवाच
 
+
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
सौतिरुवाच
+
अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3
 
+
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
+
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4
 
+
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।
अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3
+
रुरुरुवाच
 
+
किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
+
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।
 
+
प्रमातिरुवाच
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4
+
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6
 
+
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।
+
वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7
 
+
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
रुरुरुवाच
+
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8
 
+
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5
+
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9
 
+
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।
+
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10
 
+
तस्माल्लोकविनाशाय संतापयत भास्करः।
प्रमातिरुवाच
+
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11
 
+
अद्यार्धरात्रसमये सर्वलोकभयावहः।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6
+
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12
 
+
ततो देवाः सर्पिगणा उपगम्य पितामहम्।
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।
+
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13
 
+
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7
+
उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14
 
+
पितामह उवाच
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
+
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
 
+
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8
+
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
 
+
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
+
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
 
+
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9
+
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17
 
+
प्रमतिरुवाच
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
+
ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।
 
+
उदितश्चैव सविता ह्यरुणेन समावृतः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10
+
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18
 
+
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
तस्माल्लोकविनाशाय संतापयत भास्करः।
+
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11
+
[[:Category:Garuda|''Garuda'']] [[:Category:Garuda restricts|''Garuda restricts'']]
 
+
[[:Category:संकुचित|''संकुचित'']] [[:Category:गरुड|''गरुड'']] [[:Category:गरुडके शरीर संकुचित|''गरुडके शरीर संकुचित'']]
अद्यार्धरात्रसमये सर्वलोकभयावहः।
 
 
 
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12
 
 
 
ततो देवाः सर्पिगणा उपगम्य पितामहम्।
 
 
 
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13
 
 
 
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
 
 
 
उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14
 
 
 
पितामह उवाच
 
 
 
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
 
 
 
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15
 
 
 
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
 
 
 
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16
 
 
 
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
 
 
 
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।
 
 
 
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17
 
 
 
प्रमतिरुवाच
 
 
 
ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।
 
 
 
उदितश्चैव सविता ह्यरुणेन समावृतः।
 
 
 
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18
 
 
 
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
 
 
 
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥
 

Revision as of 15:37, 14 October 2019


सौतिरुवाच
स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1
सुपर्ण उवाच
न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2
सौतिरुवाच
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।
रुरुरुवाच
किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।
प्रमातिरुवाच
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।
वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11
अद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12
ततो देवाः सर्पिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14
पितामह उवाच
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17
प्रमतिरुवाच
ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥
Garuda Garuda restricts
संकुचित गरुड गरुडके शरीर संकुचित