Adiparva Adhyaya 23 (आदिपर्वणि अध्यायः २३)

From Dharmawiki
Revision as of 22:25, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।

न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥ 1-23-1

ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।

शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2

निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।

विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3

ततः सा विनता तस्मिन्पणितेन पराजिता।

अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4

एतस्मिन्नन्तरे चापि गरुडः काल आगते।

विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5

महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।

कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।

विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।

घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8

तं दृष्ट्वा शरणं जग्मुर्देवा सर्वे विभावसुम्।

प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।

असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10

अग्निः उवाच

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।

गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11

जातः परमतेजस्वी विनतानन्दवर्धनः।

तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12

नागक्षयकरश्चैव काश्यपेयो महाबलः।

देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13

न भीः कार्या कथं चात्र पश्यध्वं सहिता मम।

एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।

ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ 1-23-14

सूतः--

एवमुक्तास्ततो देवा गारुडं वाग्भिरस्तुवन्।

अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा।

देवा ऊचुः

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।

त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ 1-23-15

त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।

त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा॥ 1-23-16

त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।

त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ 1-23-17

त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।

बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ 1-23-18

त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।

त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ 1-23-19

समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।

दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ।

भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-20

खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्।

तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-21

परावरं वरदमजय्यविक्रमं तवौजसा सर्वमिदं प्रतापितम्।

जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-22

भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते।

ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 1-23-23

स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः।

महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-24

चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्।

तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्।

प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 1-23-25

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।

तेजसः प्रतिसंहारमात्मनः स चकार ह॥ 1-23-26

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥ 23 ॥