Changes

Jump to navigation Jump to search
m
Text replacement - "सृष्टी" to "सृष्टि"
Line 114: Line 114:  
  प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।
 
  प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।
 
  निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते॥ 1-1-35
 
  निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते॥ 1-1-35
  [[:Category:beginning of creation|''beginning of creation'']] [[:Category:beginning|''beginning'']][[:Category:creation|''creation'']] [[:Category:Egglike structure|''Egglike structure'']] [[:Category:सृष्टि |''सृष्टि'']] [[:Category:प्रारम्भ|''प्रारम्भ'']] [[:Category:अंड|''अंड'']] [[:Category:प्रकट|''प्रकट'']] [[:Category:सृष्टी के प्रारम्भ मे अंड प्रकट,|''सृष्टी के प्रारम्भ मे अंड प्रकट'']]
+
  [[:Category:beginning of creation|''beginning of creation'']] [[:Category:beginning|''beginning'']][[:Category:creation|''creation'']] [[:Category:Egglike structure|''Egglike structure'']] [[:Category:सृष्टि |''सृष्टि'']] [[:Category:प्रारम्भ|''प्रारम्भ'']] [[:Category:अंड|''अंड'']] [[:Category:प्रकट|''प्रकट'']] [[:Category:सृष्टि के प्रारम्भ मे अंड प्रकट,|''सृष्टि के प्रारम्भ मे अंड प्रकट'']]
    
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।
 
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।
Line 306: Line 306:  
  ससदस्यैः सहासीनः श्रावयामास भारतम्।
 
  ससदस्यैः सहासीनः श्रावयामास भारतम्।
 
  कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106
 
  कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:beget|''beget'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']]
+
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:beget|''beget'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:Pandu|''Pandu'']] [[:Category:Vidur|''Vidur'']] [[:Category:व्यासदेव|''व्यासदेव'']] [[:Category:तीन|''तीन'']] [[:Category:पुत्र|''पुत्र'']] [[:Category:धृतराष्ट्र|''धृतराष्ट्र'']] [[:Category:पाण्डु|''पाण्डु'']] [[:Category:विदुर|''विदुर'']]
[[:Category:Pandu|''Pandu'']] [[:Category:Vidur|''Vidur'']] [[:Category:व्यासदेव|''व्यासदेव'']] [[:Category:तीन|''तीन'']]
  −
[[:Category:पुत्र|''पुत्र'']] [[:Category:धृतराष्ट्र|''धृतराष्ट्र'']] [[:Category:पाण्डु|''पाण्डु'']] [[:Category:विदुर|''विदुर'']]
      
  विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
 
  विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
Line 320: Line 318:  
  ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
 
  ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
 
  अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111
 
  अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111
  [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']] [[:Category:महाभारत|''महाभारत'']]  
+
  [[:Category:Mahabharata|''Mahabharata'']] [[:Category:Contents|''Contents'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:विषय|''विषय'']] [[:Category:महाभारतके विषय|''महाभारतके विषय'']]
[[:Category:विषय|''विषय'']] [[:Category:महाभारतके विषय|''महाभारतके विषय'']]
      
  इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।
 
  इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।
 
  ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः॥ 1-1-112
 
  ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः॥ 1-1-112
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:teaches|''teaches'']] [[:Category:Mahabharata|''Mahabharata'']]
+
  [[:Category:Vyasdev|''Vyasdev'']] [[:Category:teaches|''teaches'']] [[:Category:Mahabharata|''Mahabharata'']]  [[:Category:Sukhdev|''Sukhdev'']] [[:Category:Goswami|''Goswami'']] [[:Category:Sukhdev Goswami|''Sukhdev Goswami'']] [[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:सुखदेव|''सुखदेव'']] [[:Category:गोस्वामी|''गोस्वामी'']] [[:Category:सुखदेव गोस्वामी|''सुखदेव गोस्वामी'']]
  [[:Category:Sukhdev|''Sukhdev'']] [[:Category:Goswami|''Goswami'']] [[:Category:Sukhdev Goswami|''Sukhdev Goswami'']]  
  −
[[:Category:व्यासदेव|''व्यासदेव'']]  [[:Category:सुखदेव|''सुखदेव'']] [[:Category:गोस्वामी|''गोस्वामी'']] [[:Category:सुखदेव गोस्वामी|''सुखदेव गोस्वामी'']]
      
  षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
 
  षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
Line 405: Line 400:  
  मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।
 
  मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।
 
  विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139
 
  विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139
  [[:Category:Rajasuya|''Rajasuya'']] [[:Category:sacrifice|''sacrifice'']] [[:Category:Rajasuya sacrifice|''Rajasuya sacrifice'']]  
+
  [[:Category:Rajasuya|''Rajasuya'']] [[:Category:sacrifice|''sacrifice'']] [[:Category:Rajasuya sacrifice|''Rajasuya sacrifice'']] [[:Category:राजसूय|''राजसूय'']] [[:Category:महायज्ञ|''महायज्ञ'']] [[:Category:राजसूय महायज्ञ|''राजसूय महायज्ञ'']]
[[:Category:राजसूय|''राजसूय'']] [[:Category:महायज्ञ|''महायज्ञ'']] [[:Category:राजसूय महायज्ञ|''राजसूय महायज्ञ'']]
  −
 
      
  कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
 
  कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
Line 417: Line 410:  
  प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।
 
  प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।
 
  स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143
 
  स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143
 +
[[:Category:Duryodhana|''Duryodhana'']] [[:Category:Jealousy|''Jealousy'']]  [[:Category:Insult|''Insult'']] [[:Category:दुर्योधन|''दुर्योधन'']] [[:Category:ईर्ष्या|''ईर्ष्या'']] [[:Category:अपमान|''अपमान'']]  [[:Category:दुर्योधनकी ईर्ष्या|''दुर्योधनकी ईर्ष्या'']]
 +
 
  कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।
 
  कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।
  [[:Category:Duryodhana|''Duryodhana'']] [[:Category:Jealousy|''Jealousy'']] [[:Category:Insult|''Insult'']]
+
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144
  [[:Category:दुर्योधन|''दुर्योधन'']] [[:Category:ईर्ष्या|''ईर्ष्या'']] [[:Category:अपमान|''अपमान'']] [[:Category:दुर्योधनकी ईर्ष्या|''दुर्योधनकी ईर्ष्या'']]
+
  [[:Category:gambling|''gambling'']] [[:Category:match|''match'']] [[:Category:invite|''invite'']] [[:Category:gambling match invite|''gambling match invite'']] [[:Category:पांडवोके साथ जुआ|''पांडवोके साथ जुआ'']] [[:Category:जुआ|''जुआ'']] [[:Category:मैच|''मैच'']]
   −
  −
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144
   
  तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।
 
  तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।
[[:Category:gambling|''gambling'']] [[:Category:match|''match'']] [[:Category:invite|''invite'']]
  −
[[:Category:gambling match invite|''gambling match invite'']]
  −
[[:Category:पांडवोके साथ जुआ|''पांडवोके साथ जुआ'']] [[:Category:जुआ|''जुआ'']] [[:Category:मैच|''मैच'']]
  −
  −
   
  नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत॥ 1-1-145
 
  नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत॥ 1-1-145
 
  द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।
 
  द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।
 
  निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्॥ 1-1-146
 
  निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्॥ 1-1-146
 +
[[:Category:Krishna|''Krishna'']] [[:Category:Ignore|''Ignore'']] [[:Category:gambling|''gambling'']] [[:Category:match|''match'']] [[:Category:gambling match|''gambling match'']] [[:Category:उपेक्षा|''उपेक्षा'']] [[:Category:जुआ|''जुआ'']] [[:Category:मैच|''मैच'']] [[:Category:कृष्णने जुआकी उपेक्षा|''कृष्णने जुआकी उपेक्षा'']]
 +
 
  विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।
 
  विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।
  [[:Category:Krishna|''Krishna'']] [[:Category:Ignore|''Ignore'']] [[:Category:gambling|''gambling'']]
+
  जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्॥ 1-1-147
  [[:Category:match|''match'']] [[:Category:gambling match|''gambling match'']]
+
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।
  [[:Category:उपेक्षा|''उपेक्षा'']] [[:Category:जुआ|''जुआ'']] [[:Category:मैच|''मैच'']] [[:Category:कृष्णने जुआकी उपेक्षा|''कृष्णने जुआकी उपेक्षा'']]
+
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्॥ 1-1-148
 
+
  शृणु संजय सर्वं मे न चासूयितुमर्हसि।
 
+
  श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः॥ 1-1-149
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्॥ 1-1-147
+
न विग्रहे मम मति न च प्रीये कुलक्षये।
 
+
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा॥ 1-1-150
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।
+
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।
 
+
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्॥ 1-1-151
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्॥ 1-1-148
+
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।
 
+
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः॥ 1-1-152
शृणु संजय सर्वं मे न चासूयितुमर्हसि।
+
तच्चावहसनं प्राप्य सभारोहणदर्शने।
 
+
अमर्षणः स्वयं जेतुमशक्तः पाण्डवान्रणे॥ 1-1-153
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः॥ 1-1-149
+
निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपिसन्।
 
+
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्॥ 1-1-154
न विग्रहे मम मति न च प्रीये कुलक्षये।
+
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु।
 
+
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः।
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा॥ 1-1-150
+
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत॥ 1-1-155
 
+
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।
+
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय॥ 1-1-156
 
+
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन।
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्॥ 1-1-151
+
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥ 1-1-157
 
+
यदाश्रौषं देवराजं प्रविष्टं शरैर्दिव्यैर्वारितं चार्जुनेन।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।
+
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥ 1-1-158
 
+
यदाश्रौषं पुनरामन्त्र्य द्यूते महात्मनां प्रस्थितानां वनाय।
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः॥ 1-1-152
+
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥
 
+
यदाश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।
तच्चावहसनं प्राप्य सभारोहणदर्शने।
+
युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥ 1-1-159
 
+
यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन।
अमर्षणः स्वयं जेतुमशक्तः पाण्डवान्रणे॥ 1-1-153
+
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥ 1-1-160
 
+
यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्।
निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपिसन्।
+
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ 1-1-161
 
+
यदाश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य।
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्॥ 1-1-154
+
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ 1-1-162
 
+
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्।
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु।
+
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय॥ 1-1-163
 
+
यदाश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः।
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः।
+
दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥ 1-1-164
 
+
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत॥ 1-1-155
+
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय॥ 1-1-165
 
+
यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय।
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्।
+
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-166
 
+
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम्।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय॥ 1-1-156
+
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥ 1-1-167
 
+
यदाश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे।
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन।
+
अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥ 1-1-168
 
+
(यदाश्रौषं वनवासे तु पार्थान्समागतान्महर्षिभिः पुगणैः।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥ 1-1-157
+
उपास्यमानान्सगणैर्जातसख्यान्तदा नाशंसे विजयाय संजय॥)
 
+
यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।
यदाश्रौषं देवराजं प्रविष्टं शरैर्दिव्यैर्वारितं चार्जुनेन।
+
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥ 1-1-169
 
+
यदाश्रौषं तीर्थयात्रानिवृत्तं पाण्डोस्सुतं सहितं रोमशेन।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥ 1-1-158
+
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥
 
+
यदाश्रौषं कालकेयाः ततस्ते पौलोमानो वरदानाच्च दृप्ताः।
यदाश्रौषं पुनरामन्त्र्य द्यूते महात्मनां प्रस्थितानां वनाय।
+
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-170
 
+
यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥
+
कृतार्थं चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय॥ 1-1-171
 
+
(यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन।
यदाश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।
+
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥)
 
+
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान्।
युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥ 1-1-159
+
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय॥ 1-1-172
 
+
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।
यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन।
+
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥ 1-1-173
 
+
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥ 1-1-160
+
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-174
 
+
यदाश्रौषं न विदुर्मामकास्तान्प्रच्छन्नरूपान्वसतः पाण्डवेयान्।
यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्।
+
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ 1-1-175
 
+
यदाश्रौषं तान्यथाऽज्ञातवासेऽज्ञायमानान्मामकानां सकाशे।
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ 1-1-161
+
दक्षान्पार्थान्चरितश्चाग्निकल्पां स्तदा नाशंसे विजयाय संजय॥
 
+
(यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्।
यदाश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य।
+
द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय॥)
 
+
यदाश्रौषं मामकानां वरिष्ठान्धनञ्जयेनैकरथेन भग्नान्।
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ 1-1-162
+
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ 1-1-176
 
+
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय।
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्।
+
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय॥ 1-1-177
 
+
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य।
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय॥ 1-1-163
+
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥ 1-1-178
 
+
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्।
यदाश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः।
+
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय॥ 1-1-179
 
+
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य।
दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥ 1-1-164
+
अहं द्रष्टा ब्रह्मलोके च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-180
 
+
यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्।
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्।
+
शमं दुर्वार[कुर्वाण]मकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ 1-1-181
 
+
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय॥ 1-1-165
+
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ 1-1-182
 
+
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्।
यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय।
+
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥ 1-1-183
 
+
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-166
+
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥ 1-1-184
 
+
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति।
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम्।
+
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥ 1-1-185
 
+
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डीवमप्रमेयम्।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥ 1-1-167
+
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥ 1-1-186
 
+
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै।
यदाश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे।
+
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥ 1-1-187
 
+
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्।
अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥ 1-1-168
+
नैषां कश्चिद्विद्यते[बध्यते] ख्यातरूपस्तदा नाशंसे विजयाय संजय॥ 1-1-188
 
+
यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण।
(यदाश्रौषं वनवासे तु पार्थान्समागतान्महर्षिभिः पुगणैः।
+
तञ्चा[च्चा]कार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥ 1-1-189
 
+
यदाश्रौषं भीष्ममत्यन्तशूरं विहत्य[हतं] पार्थेनाहवेष्वप्रधृष्यम्।
उपास्यमानान्सगणैर्जातसख्यान्तदा नाशंसे विजयाय संजय॥)
+
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ 1-1-190
 
+
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः।
यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।
+
भीष्मं कृत्वा सोमक अनल्पशेषांस्तदा नाशंसे विजयाय संजय॥ 1-1-191
 
+
यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन।
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥ 1-1-169
+
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥ 1-1-192
 
+
यदा वायुश्शक्र[श्चन्द्र]सूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय।
यदाश्रौषं तीर्थयात्रानिवृत्तं पाण्डोस्सुतं सहितं रोमशेन।
+
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे बिजयाय संजय॥ 1-1-193
 
+
यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी।
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥
+
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय संजय॥ 1-1-194
 
+
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय।
यदाश्रौषं कालकेयाः ततस्ते पौलोमानो वरदानाच्च दृप्ताः।
+
संशप्तक अन्निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-195
 
+
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम्।
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-170
+
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय॥ 1-1-196
 
+
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः।
यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्।
+
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय॥ 1-1-197
 
+
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।
कृतार्थं चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय॥ 1-1-171
+
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-198
 
+
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन।
(यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन।
+
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥ 1-1-199
 
+
यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वाहयान्पाययित्वोपवृत्तान्।
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥)
+
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥ 1-1-200
 
+
यदाश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन।
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान्।
+
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-201
 
+
यदाश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय॥ 1-1-172
+
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय॥ 1-1-202
 
+
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः।
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।
+
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥ 1-1-203
 
+
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥ 1-1-173
+
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥ 1-1-204
 
+
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन।
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत।
+
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥ 1-1-205
 
+
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-174
+
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥ 1-1-206
 
+
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।
यदाश्रौषं न विदुर्मामकास्तान्प्रच्छन्नरूपान्वसतः पाण्डवेयान्।
+
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥ 1-1-207
 
+
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये।
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ 1-1-175
+
समं युद्धे मण्डलश[लेभ्य]श्चरन्तं तदा नाशंसे विजयाय संजय॥ 1-1-208
 
+
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्।
यदाश्रौषं तान्यथाऽज्ञातवासेऽज्ञायमानान्मामकानां सकाशे।
+
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-209
 
+
यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य।
दक्षान्पार्थान्चरितश्चाग्निकल्पां स्तदा नाशंसे विजयाय संजय॥
+
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥ 1-1-210
 
+
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्।
(यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्।
+
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ 1-1-211
 
+
यदाश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्।
द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय॥)
+
युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥ 1-1-212
 
+
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत।
यदाश्रौषं मामकानां वरिष्ठान्धनञ्जयेनैकरथेन भग्नान्।
+
सदा संग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥ 1-1-213
 
+
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ 1-1-176
+
हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥ 1-1-214
 
+
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः।
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय।
+
दुर्योधनं विरतं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥ 1-1-215
 
+
यदाश्रोषं पाण्डवांस्तिष्ठमानान्गत्वा ह्रदे वासुदेवेन सार्धम्।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय॥ 1-1-177
+
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥ 1-1-216
 
+
यदाश्रौषं विविधांश्चित्रमार्गान्गदायुद्धे मण्डलशश्चरन्तम्।
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य।
+
मिथ्याहतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥ 1-1-217
 
+
यदाश्रौषं द्रोणपुत्रादिभिस्तैहृतान्पञ्चालान्द्रौपदेयांश्चसुप्तान्।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥ 1-1-178
+
कृतं बीभत्समयशस्यं कर्म तदा नाशंसे विजयाय संजय॥ 1-1-218
 
+
यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्।
+
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय॥ 1-1-219
 
+
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वास्त्रमस्त्रेण शान्तम्।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय॥ 1-1-179
+
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥ 1-1-220
 
+
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः।
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य।
+
द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप॥ 1-1-221
 
+
शोच्या गान्धारी पुत्रपौत्रैविहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च।
अहं द्रष्टा ब्रह्मलोके च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-180
+
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ 1-1-222
 
+
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त।
यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्।
+
द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे भैरवे क्षत्रियाणाम्॥ 1-1-223
 
+
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्।
शमं दुर्वार[कुर्वाण]मकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ 1-1-181
+
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224
 
+
[[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:Discussion|''Discussion'']] [[:Category:Sanjay|''Sanjay'']] [[:Category:reasons|''reasons'']] [[:Category:hope|''hope'']] [[:Category:loss of hope|''loss of hope'']] [[:Category:victory|''victory'']] [[:Category:धृतराष्ट्र|''धृतराष्ट्र'']] [[:Category:वार्तालाप|''वार्तालाप'']] [[:Category:संजय|''संजय'']] [[:Category:कारण|''कारण'']] [[:Category:विजय|''विजय'']] [[:Category:आशा|''आशा'']] [[:Category:ध्रतराष्ट्रका संजयके साथ वार्तालाप|''ध्रतराष्ट्रका संजयके साथ वार्तालाप'']] [[:Category:ध्रतराष्ट्रने विजयकी आशा छोड़ने के कारण|''ध्रतराष्ट्रने विजयकी आशा छोड़ने के कारण'']]
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य।
  −
 
  −
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ 1-1-182
  −
 
  −
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्।
  −
 
  −
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥ 1-1-183
  −
 
  −
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्।
  −
 
  −
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥ 1-1-184
  −
 
  −
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति।
  −
 
  −
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥ 1-1-185
  −
 
  −
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डीवमप्रमेयम्।
  −
 
  −
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥ 1-1-186
  −
 
  −
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै।
  −
 
  −
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥ 1-1-187
  −
 
  −
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्।
  −
 
  −
नैषां कश्चिद्विद्यते[बध्यते] ख्यातरूपस्तदा नाशंसे विजयाय संजय॥ 1-1-188
  −
 
  −
यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण।
  −
 
  −
तञ्चा[च्चा]कार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥ 1-1-189
  −
 
  −
यदाश्रौषं भीष्ममत्यन्तशूरं विहत्य[हतं] पार्थेनाहवेष्वप्रधृष्यम्।
  −
 
  −
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ 1-1-190
  −
 
  −
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः।
  −
 
  −
भीष्मं कृत्वा सोमक अनल्पशेषांस्तदा नाशंसे विजयाय संजय॥ 1-1-191
  −
 
  −
यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन।
  −
 
  −
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥ 1-1-192
  −
 
  −
यदा वायुश्शक्र[श्चन्द्र]सूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय।
  −
 
  −
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे बिजयाय संजय॥ 1-1-193
  −
 
  −
यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी।
  −
 
  −
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय संजय॥ 1-1-194
  −
 
  −
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय।
  −
 
  −
संशप्तक अन्निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-195
  −
 
  −
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम्।
  −
 
  −
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय॥ 1-1-196
  −
 
  −
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः।
  −
 
  −
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय॥ 1-1-197
  −
 
  −
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।
  −
 
  −
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-198
  −
 
  −
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन।
  −
 
  −
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥ 1-1-199
  −
 
  −
यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वाहयान्पाययित्वोपवृत्तान्।
  −
 
  −
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥ 1-1-200
  −
 
  −
यदाश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन।
  −
 
  −
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-201
  −
 
  −
यदाश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य।
  −
 
  −
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय॥ 1-1-202
  −
 
  −
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः।
  −
 
  −
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥ 1-1-203
  −
 
  −
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः।
  −
 
  −
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥ 1-1-204
  −
 
  −
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन।
  −
 
  −
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥ 1-1-205
  −
 
  −
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्।
  −
 
  −
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥ 1-1-206
  −
 
  −
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।
  −
 
  −
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥ 1-1-207
  −
 
  −
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये।
  −
 
  −
समं युद्धे मण्डलश[लेभ्य]श्चरन्तं तदा नाशंसे विजयाय संजय॥ 1-1-208
  −
 
  −
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्।
  −
 
  −
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-209
  −
 
  −
यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य।
  −
 
  −
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥ 1-1-210
  −
 
  −
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्।
  −
 
  −
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ 1-1-211
  −
 
  −
यदाश्रौषं द्रोणपुत्रं शूरं दुःशासनं कृतवर्माणमुग्रम्।
  −
 
  −
युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥ 1-1-212
  −
 
  −
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत।
  −
 
  −
सदा संग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥ 1-1-213
  −
 
  −
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन।
  −
 
  −
हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥ 1-1-214
  −
 
  −
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः।
  −
 
  −
दुर्योधनं विरतं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥ 1-1-215
  −
 
  −
यदाश्रोषं पाण्डवांस्तिष्ठमानान्गत्वा ह्रदे वासुदेवेन सार्धम्।
  −
 
  −
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥ 1-1-216
  −
 
  −
यदाश्रौषं विविधांश्चित्रमार्गान्गदायुद्धे मण्डलशश्चरन्तम्।
  −
 
  −
मिथ्याहतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥ 1-1-217
  −
 
  −
यदाश्रौषं द्रोणपुत्रादिभिस्तैहृतान्पञ्चालान्द्रौपदेयांश्चसुप्तान्।
  −
 
  −
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय॥ 1-1-218
  −
 
  −
यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।
  −
 
  −
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय॥ 1-1-219
  −
 
  −
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वास्त्रमस्त्रेण शान्तम्।
  −
 
  −
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥ 1-1-220
  −
 
  −
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः।
  −
 
  −
द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप॥ 1-1-221
  −
 
  −
शोच्या गान्धारी पुत्रपौत्रैविहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च।
  −
 
  −
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ 1-1-222
  −
 
  −
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त।
  −
 
  −
द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे भैरवे क्षत्रियाणाम्॥ 1-1-223
  −
 
  −
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्।
  −
 
  −
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224
  −
 
  −
सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
  −
 
  −
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
  −
 
  −
धृतराष्ट्र उवाच संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
  −
 
  −
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
  −
 
  −
सौतिरुवाच तं तथावादिनं दीनं विलपन्तं महीपतिम्।
  −
 
  −
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
  −
 
  −
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
  −
 
  −
संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
  −
 
  −
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
  −
 
  −
महत्सु राजवंशेषु गुणैः समुदितेषु च।
  −
 
  −
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229
  −
 
  −
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।
  −
 
  −
अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230
  −
 
  −
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।
  −
 
  −
सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231
  −
 
  −
बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।
  −
 
  −
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232
  −
 
  −
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।
  −
 
  −
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233
  −
 
  −
कृतवीर्यं महाभागं तथैव जनमेजयम्।
  −
 
  −
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234
  −
 
  −
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।
  −
 
  −
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235
  −
 
  −
पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।
  −
 
  −
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236
  −
 
  −
महारथा महात्मानः सर्वैः समुदिता गुणैः।
  −
 
  −
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237
  −
 
  −
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।
  −
 
  −
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238
  −
 
  −
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।
  −
 
  −
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239
  −
 
  −
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।
  −
 
  −
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240
  −
 
  −
महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।
  −
 
  −
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241
  −
 
  −
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।
  −
 
  −
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
  −
 
  −
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242
  −
 
  −
अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
  −
 
  −
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243
  −
 
  −
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
  −
 
  −
श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244
  −
 
  −
हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।
  −
 
  −
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245
  −
 
  −
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
  −
 
  −
माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246
  −
 
  −
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
  −
 
  −
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247
  −
 
  −
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
  −
 
  −
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248
  −
 
  −
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।
  −
 
  −
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249
  −
 
  −
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
  −
 
  −
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250
  −
 
  −
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
  −
 
  −
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251
  −
 
  −
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
  −
 
  −
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252
  −
 
  −
कालः सृजति भूतानि कालः संहरते प्रजाः।
  −
 
  −
कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253
  −
 
  −
कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।
  −
 
  −
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254
  −
 
  −
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
  −
 
  −
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255
  −
 
  −
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
  −
 
  −
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
  −
 
  −
सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
  −
 
  −
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
  −
 
  −
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
  −
 
  −
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
  −
 
  −
भारताध्ययनं पुण्यमपि पादमधीयतः।
  −
 
  −
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
  −
 
  −
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
  −
 
  −
कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260
  −
 
  −
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
  −
 
  −
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261
  −
 
  −
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
  −
 
  −
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262
  −
 
  −
असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।
  −
 
  −
संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263
  −
 
  −
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।
  −
 
  −
अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264
  −
 
  −
यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।
  −
 
  −
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265
  −
 
  −
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
  −
 
  −
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266
  −
 
  −
अनुक्रमणिकाध्यायं भारतस्येममादितः।
  −
 
  −
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267
  −
 
  −
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
  −
 
  −
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268
  −
 
  −
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
  −
 
  −
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269
  −
 
  −
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
  −
 
  −
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270
  −
 
  −
यथैतानीतिहासानां तथा भारतमुच्यते।
  −
 
  −
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271
  −
 
  −
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।
  −
 
  −
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272
  −
 
  −
बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[ह]रिष्यति।
  −
 
  −
कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273
  −
 
  −
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
  −
 
  −
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274
  −
 
  −
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
  −
 
  −
यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275
  −
 
  −
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
  −
 
  −
एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276
  −
 
  −
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
  −
 
  −
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277
  −
 
  −
तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
  −
 
  −
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278
  −
 
  −
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
  −
 
  −
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279
  −
 
  −
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।
     −
प्रसह्य वित्ताहरणं कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280
+
सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
 +
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
 +
धृतराष्ट्र उवाच संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
 +
स्तोकं ह्यपि पश्यामि फलं जीवितधारणे॥ 1-1-226
 +
सौतिरुवाच तं तथावादिनं दीनं विलपन्तं महीपतिम्।
 +
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
 +
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
 +
संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
 +
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
 +
महत्सु राजवंशेषु गुणैः समुदितेषु च।
 +
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229
 +
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।
 +
अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230
 +
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।
 +
सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231
 +
बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।
 +
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232
 +
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।
 +
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233
 +
कृतवीर्यं महाभागं तथैव जनमेजयम्।
 +
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234
 +
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।
 +
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235
 +
पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।
 +
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236
 +
महारथा महात्मानः सर्वैः समुदिता गुणैः।
 +
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237
 +
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।
 +
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238
 +
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।
 +
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239
 +
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।
 +
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240
 +
महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।
 +
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241
 +
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।
 +
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
 +
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242
 +
अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
 +
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243
 +
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
 +
श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244
 +
हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।
 +
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245
 +
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
 +
माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246
 +
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
 +
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247
 +
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
 +
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248
 +
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।
 +
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249
 +
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
 +
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250
 +
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
 +
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251
 +
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
 +
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252
 +
कालः सृजति भूतानि कालः संहरते प्रजाः।
 +
कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253
 +
कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।
 +
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254
 +
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
 +
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255
 +
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
 +
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
 +
सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
 +
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
 +
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
 +
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
 +
[[:Category:Sanjay|''Sanjay'']] [[:Category:Consoles|''Consoles'']] [[:Category:grieving|''grieving'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']] [[:Category:grief|''grief'']] [[:Category:Dhrtarashtra|''Dhrtarashtra'']][[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:पुत्रशोक|''पुत्रशोक'']] [[:Category:व्याकुल|''व्याकुल'']] [[:Category:संजय|''संजय'']][[:Category:समजाना|''समजाना'']]
   −
इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥
+
भारताध्ययनं पुण्यमपि पादमधीयतः।
 +
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
 +
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
 +
कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260
 +
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
 +
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261
 +
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
 +
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262
 +
असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।
 +
संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263
 +
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।
 +
अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264
 +
यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।
 +
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265
 +
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
 +
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266
 +
अनुक्रमणिकाध्यायं भारतस्येममादितः।
 +
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267
 +
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
 +
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268
 +
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
 +
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269
 +
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
 +
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270
 +
यथैतानीतिहासानां तथा भारतमुच्यते।
 +
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271
 +
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।
 +
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272
 +
बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[ह]रिष्यति।
 +
कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273
 +
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
 +
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274
 +
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
 +
यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275
 +
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
 +
एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276
 +
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
 +
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277
 +
तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
 +
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278
 +
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
 +
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279
 +
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।
 +
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280
 +
इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥
 +
[[:Category:significance of Mahabharat|''significance of Mahabharat'']] [[:Category:importance of Mahabharat|''importance of Mahabharat'']] [[:Category:importance|''importance'']] [[:Category:significance|''significance'']] [[:Category:significance of first chapter of Mahabharat|''Category:significance of first chapter of Mahabharat'']] [[:Category:Significance of anukramanika adhyaya of Mahabharat|''Category:Significance of anukramanika adhyaya of Mahabharat'']] [[:Category:first|''first'']] [[:Category:chapter|''chapter'']] [[:Category:anukramanika|''anukramanika'']] [[:Category:adhyaya|''adhyaya'']] [[:Category:महाभारत का महत्व|''महाभारत का महत्व'']] [[:Category:अनुक्रमाणिका अध्याय का महत्व|''अनुक्रमाणिका अध्याय का महत्व'']] [[:Category:महाभारत|''महाभारत'']] [[:Category:महत्त्व|''महत्त्व'']] [[:Category:अनुक्रमाणिका|''अनुक्रमाणिका'']] [[:Category:अध्याय|''अध्याय'']]

Navigation menu