Adiparva Adhyaya 19 (आदिपर्वणि अध्यायः १९)

From Dharmawiki
Revision as of 15:08, 22 August 2019 by Pṛthvī (talk | contribs) (Created page with "सौतिरुवाच अथावरणमुख्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

अथावरणमुख्यानि नानाप्रहरणानि च।

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2

ततो देवगणाः सर्वे पपुस्तदमृतं तदा।

विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3

पाययत्यमृतं देवान्हरौ बाहुबलेन च।

निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥

ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।

राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।

चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।

सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।

नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।

सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11

प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।

तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।

असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13

छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।

तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।

अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15

हाहाकारः समभवत्तत्र तत्र सहस्रशः।

अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16

परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17

छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18

एवं सुतुमुले युद्धे वर्तमाने महाभये।

नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।

चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।

विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21

तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।

मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22

तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।

विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23

दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।

प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24

तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।

महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।

महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।

परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27

नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।

विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28

ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।

वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29

ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।

विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।

ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥