Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।
     −
मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 1-18-1
     −
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्।
     −
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 1-18-2
+
सौतिरुवाच
 
+
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।
एकादश सहस्राणि योजनानां समुच्छ्रितम्।
+
मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 1-18-1
 
+
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्।
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 1-18-3
+
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 1-18-2
 
+
एकादश सहस्राणि योजनानां समुच्छ्रितम्।
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।
+
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 1-18-3
 
+
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 1-18-4
+
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 1-18-4
 
+
भवन्तावत्र कुर्वातां वुद्धिं नैःश्रेयसीं पराम्।
भवन्तावत्र कुर्वातां वुद्धिं नैःश्रेयसीं पराम्।
+
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 1-18-5
 
+
सौतिरुवाच
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 1-18-5
+
तथेति चाव्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।
 
+
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 1-18-6
सौतिरुवाच
+
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।
 
+
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 1-18-7
तथेति चाव्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।
+
अथ पर्वतराजानं तमनन्तो महाबलः।
 
+
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 1-18-8
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 1-18-6
+
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।
 
+
तमूचुरमृतस्यार्थे निर्मथिप्यामहे जलम्॥ 1-18-9
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।
+
अपां पतिरथोवाच ममाप्यंशो भवेत्ततः।
 
+
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 1-18-10
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 1-18-7
+
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।
 
+
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 1-18-11
अथ पर्वतराजानं तमनन्तो महाबलः।
+
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।
 
+
तं शैलं तस्य पृष्ठस्थं वज्रेण इन्द्रो न्यपीडयत्॥ 1-18-12
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 1-18-8
+
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्।
 
+
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्॥ 1-18-13
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।
+
अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः।
 
+
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 1-18-14
तमूचुरमृतस्यार्थे निर्मथिप्यामहे जलम्॥ 1-18-9
+
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
 
+
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।
अपां पतिरथोवाच ममाप्यंशो भवेत्ततः।
+
अनन्तो भगवान्देवो यतो नारायणस्ततः॥ 1-18-15  
 
+
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्।
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 1-18-10
+
वासुकेरथ नागस्य सहसाऽऽक्षिप्यतः सुरैः॥ 1-18-16
 
+
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।
+
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥
 
+
देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 1-18-11
+
अपाक्रामंस्ततो भीत्या विषादमगमंस्तदा॥
 
+
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः।
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।
+
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥
 
+
तेनवै तापिता लोकाः तत्र प्रतिकुरुष्व ह।
तं शैलं तस्य पृष्ठस्थं वज्रेण इन्द्रो न्यपीडयत्॥ 1-18-12
+
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥
 
+
त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम्।
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्।
+
तदाऽथ चिन्तितो देवः तज्ज्ञात्वा द्रुतमाययौ॥
 
+
तस्याथ देवस्तत्सर्वं आचचक्षे प्रजापतिः।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्॥ 1-18-13
+
तच्छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया॥
 
+
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।
अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः।
+
कण्ठे निहितवान्देवो देवानां हितकाम्यया॥
 
+
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 1-18-14
+
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥
 
+
देवाः प्रीताः पुनर्जग्मुः चक्रुर्वै कर्म तत्तथा।
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
+
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥
 
+
वासुकेरथ नागस्य सहसा क्षिप्यतस्तु तैः।
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।
+
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥
 
+
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः॥ 1-18-17
अनन्तो भगवान्देवो यतो नारायणस्ततः॥ 1-18-15
+
अभ्यवर्षन्सुरगणाञ्छ्रमसंतापकर्शितान्।
 
+
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः॥ 1-18-18
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्।
+
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।
 
+
बभूवात्र महानादो महामेघरवोपमः॥ 1-18-19
वासुकेरथ नागस्य सहसाऽऽक्षिप्यतः सुरैः॥ 1-18-16
+
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।
 
+
तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा॥ 1-18-20
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।
+
विलयं समुपाजग्मुः शतशो लवणाम्भसि।
 
+
वारुणानि च भूतानि विविधानि महीधरः॥ 1-18-21
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥
+
पातालतलवासीनि विलयं समुपानयत्।
 
+
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्॥ 1-18-22
देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह।
+
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।
 
+
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः॥ 1-18-23
अपाक्रामंस्ततो भीत्या विषादमगमंस्तदा॥
+
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।
 
+
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्॥ 1-18-24
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः।
+
विगतासूनि सर्वाणि सत्त्वानि विविधानि च।
 
+
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः॥ 1-18-25
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥
+
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।
 
+
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि॥ 1-18-26
तेनवै तापिता लोकाः तत्र प्रतिकुरुष्व ह।
+
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।
 
+
तेषाममृतवीर्याणां रसानां पयसैव च॥ 1-18-27
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥
+
अमरत्वं सुरा जग्प्नुः काञ्चनस्य च निःस्रवात्।
 
+
ततस्तस्य समुद्रस्य तज्जातमुदकं पयः॥ 1-18-28
त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम्।
+
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्।
 
+
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्॥ 1-18-29
तदाऽथ चिन्तितो देवः तज्ज्ञात्वा द्रुतमाययौ॥
+
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।
 
+
विना नारायणं देवं सर्वेऽन्ये देवदानवाः॥ 1-18-30
तस्याथ देवस्तत्सर्वं आचचक्षे प्रजापतिः।
+
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।
 
+
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्॥ 1-18-31
तच्छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया॥
+
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।
 
+
विष्णुरुवाच
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।
+
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः॥ 1-18-32
 
+
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्।
कण्ठे निहितवान्देवो देवानां हितकाम्यया॥
+
सौतिरुवाच
 
+
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः॥ 1-18-33
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।
+
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।
 
+
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥
+
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
 
+
कृष्णाम्बरधरा देवी सर्वाभरणभूषिता।
देवाः प्रीताः पुनर्जग्मुः चक्रुर्वै कर्म तत्तथा।
+
ततः शतसहस्रांशुर्मध्यमानात्तु सागरात्॥ 1-18-34
 
+
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥
+
श्रीः अनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी॥ 1-18-35
 
+
सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा।
वासुकेरथ नागस्य सहसा क्षिप्यतस्तु तैः।
+
कौस्तुभः तु मणिर्दिव्यः उत्पन्नो धृतसम्भवः॥ 1-18-36
 
+
मरीचिविकचः श्रीमान्नारायणउरोगतः।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥
+
(पारिजातश्च तत्रैव सुरभिश्च महामुने।
 
+
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥)
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः॥ 1-18-17
+
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।
 
+
विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्तथा।
अभ्यवर्षन्सुरगणाञ्छ्रमसंतापकर्शितान्।
+
कपिला कामवृक्षश्च कौस्तुभश्च महागजः।
 
+
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः॥ 1-18-37
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः॥ 1-18-18
+
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।
 
+
धन्वन्तरिः ततो देवो वपुष्मानुदतिष्ठत॥ 1-18-38
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।
+
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।
 
+
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः॥ 1-18-39
बभूवात्र महानादो महामेघरवोपमः॥ 1-18-19
+
अमृतार्थे महान्नादो ममेदमिति जल्पताम्।
 
+
श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्॥ 1-18-40
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।
+
ऐरावतो महानागोऽभवद्वज्रभृता धृतः।
 
+
अतिनिर्मथनादेव कालकूटस्ततः परः॥ 1-18-41
तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा॥ 1-18-20
+
जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्।
 
+
त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम्॥ 1-18-42
विलयं समुपाजग्मुः शतशो लवणाम्भसि।
+
प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः।
 
+
दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः॥ 1-18-43
वारुणानि च भूतानि विविधानि महीधरः॥ 1-18-21
+
तदाप्रभृति देवस्तु नीलकण्ठ इति श्रुतिः।
 
+
एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः॥ 1-18-44
पातालतलवासीनि विलयं समुपानयत्।
+
अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरमाश्रिताः।
 
+
ततो नारायणो मायां मोहिनीं समुपाश्रितः॥ 1-18-45
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्॥ 1-18-22
+
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।
 
+
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।
+
स्त्रिये दानवदैतेयाः सर्वे तद्गतमानसाः॥ 1-18-46
 
+
(सा तु नारायणी माया धारयन्ती कमण्डलुम्।
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः॥ 1-18-23
+
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।
 
+
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥)
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनेऽष्टादशोऽध्यायः॥ 18 ॥
 
+
[[:Category:talks|''talks'']]
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्॥ 1-18-24
  −
 
  −
विगतासूनि सर्वाणि सत्त्वानि विविधानि च।
  −
 
  −
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः॥ 1-18-25
  −
 
  −
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।
  −
 
  −
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि॥ 1-18-26
  −
 
  −
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।
  −
 
  −
तेषाममृतवीर्याणां रसानां पयसैव च॥ 1-18-27
  −
 
  −
अमरत्वं सुरा जग्प्नुः काञ्चनस्य च निःस्रवात्।
  −
 
  −
ततस्तस्य समुद्रस्य तज्जातमुदकं पयः॥ 1-18-28
  −
 
  −
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्।
  −
 
  −
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्॥ 1-18-29
  −
 
  −
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।
  −
 
  −
विना नारायणं देवं सर्वेऽन्ये देवदानवाः॥ 1-18-30
  −
 
  −
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।
  −
 
  −
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्॥ 1-18-31
  −
 
  −
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।
  −
 
  −
विष्णुरुवाच
  −
 
  −
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः॥ 1-18-32
  −
 
  −
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्।
  −
 
  −
सौतिरुवाच
  −
 
  −
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः॥ 1-18-33
  −
 
  −
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।
  −
 
  −
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।
  −
 
  −
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
  −
 
  −
कृष्णाम्बरधरा देवी सर्वाभरणभूषिता।
  −
 
  −
ततः शतसहस्रांशुर्मध्यमानात्तु सागरात्॥ 1-18-34
  −
 
  −
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।
  −
 
  −
श्रीः अनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी॥ 1-18-35
  −
 
  −
सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा।
  −
 
  −
कौस्तुभः तु मणिर्दिव्यः उत्पन्नो धृतसम्भवः॥ 1-18-36
  −
 
  −
मरीचिविकचः श्रीमान्नारायणउरोगतः।
  −
 
  −
(पारिजातश्च तत्रैव सुरभिश्च महामुने।
  −
 
  −
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥)
  −
 
  −
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।
  −
 
  −
विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्तथा।
  −
 
  −
कपिला कामवृक्षश्च कौस्तुभश्च महागजः।
  −
 
  −
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः॥ 1-18-37
  −
 
  −
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।
  −
 
  −
धन्वन्तरिः ततो देवो वपुष्मानुदतिष्ठत॥ 1-18-38
  −
 
  −
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।
  −
 
  −
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः॥ 1-18-39
  −
 
  −
अमृतार्थे महान्नादो ममेदमिति जल्पताम्।
  −
 
  −
श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्॥ 1-18-40
  −
 
  −
ऐरावतो महानागोऽभवद्वज्रभृता धृतः।
  −
 
  −
अतिनिर्मथनादेव कालकूटस्ततः परः॥ 1-18-41
  −
 
  −
जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्।
  −
 
  −
त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम्॥ 1-18-42
  −
 
  −
प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः।
  −
 
  −
दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः॥ 1-18-43
  −
 
  −
तदाप्रभृति देवस्तु नीलकण्ठ इति श्रुतिः।
  −
 
  −
एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः॥ 1-18-44
  −
 
  −
अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरमाश्रिताः।
  −
 
  −
ततो नारायणो मायां मोहिनीं समुपाश्रितः॥ 1-18-45
  −
 
  −
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।
  −
 
  −
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।
  −
 
  −
स्त्रिये दानवदैतेयाः सर्वे तद्गतमानसाः॥ 1-18-46
  −
 
  −
(सा तु नारायणी माया धारयन्ती कमण्डलुम्।
  −
 
  −
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।
  −
 
  −
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥)
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनेऽष्टादशोऽध्यायः॥ 18 ॥
 
1,815

edits

Navigation menu