Difference between revisions of "Adiparva Adhyaya 15 (आदिपर्वणि अध्यायः १५)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "सौतिरुवाच मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर। जनमेजय...")
 
 
Line 1: Line 1:
सौतिरुवाच
 
  
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
 
  
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
 
  
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
+
सौतिरुवाच
 
+
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
+
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
 
+
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
+
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
 
+
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
+
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
 
+
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
+
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
 
+
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
+
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
 
+
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
+
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
 
+
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
+
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
 
+
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
+
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
 
+
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
+
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
 
+
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
+
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
 
+
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
+
एतदाख्यानमास्तीकं यथावत्कथितं मया।
 
+
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
 
+
[[:Category:Astika|''Astika'']] [[:Category:Birth of Astika|''Birth of Astika'']] [[:Category:Birth|''Birth'']]
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
+
[[:Category:Protection of Nagvansh|''Protection of Nagvansh'']] [[:Category:Protection|''Protection'']]
 
+
[[:Category:Nagvansh|''Nagvansh'']]
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
+
[[:Category:आस्तीक|''आस्तीक'']] [[:Category:आस्तीकका जन्म|''आस्तीकका जन्म'']] [[:Category:नागवंश|''नागवंश'']]
 
+
[[:Category:नागवंशकी रक्षा|''नागवंशकी रक्षा'']] [[:Category:रक्षा|''रक्षा'']]
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
 
 
 
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
 
 
 
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
 
 
 
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
 
 
 
एतदाख्यानमास्तीकं यथावत्कथितं मया।
 
 
 
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
 
 
 
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
 

Latest revision as of 03:21, 3 September 2019


सौतिरुवाच
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
एतदाख्यानमास्तीकं यथावत्कथितं मया।
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
Astika Birth of Astika Birth
Protection of Nagvansh Protection 
Nagvansh
आस्तीक आस्तीकका जन्म नागवंश
नागवंशकी रक्षा रक्षा