Adiparva Adhyaya 13 (आदिपर्वणि अध्यायः १३)

From Dharmawiki
Revision as of 20:11, 11 August 2019 by Pṛthvī (talk | contribs) (Created page with "शौनक उवाच किमर्थं राजशार्दूलः स राजा जनमेजयः। सर्पसत्रेण सर्पाण...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

शौनक उवाच

किमर्थं राजशार्दूलः स राजा जनमेजयः।

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1

निखिलेन यथातत्त्वं सौते सर्वमशेषतः।

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।

स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3

सौतिरुवाच

महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।

सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4

शौनक उवाच

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।

आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5

सौतिरुवाच

महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।

सर्वमेतदशेषेण शृणु मे वेदतां वर।

इतिहासमिमं विप्राः पुराणं परिचक्षते।

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6

पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8

कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।

जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10

यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।

स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11

चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13

इतस्ततः परिचरन्दीप्तपावकसप्रभः।

अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14

लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15

के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16

पितर ऊचुः

यायावरा नाम वयमृषयः संशितव्रताः।

संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।

तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।

किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21

जरत्कारुरुवाच

मम पूर्वे भवन्तो वै पितरः सपितामहाः।

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22

पितर ऊचुः

यतस्व यत्नवांस्तात संतानाय कुलस्य नः।

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25

जरत्कारुरुवाच

न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।

भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26

समयेन च कर्ताहमनेन विधिपूर्वकम्।

तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।

भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28

दरिद्राय हि मे भार्यां को दास्यति विशेषतः।

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥