Difference between revisions of "Adiparva Adhyaya 135 (आदिपर्वणि अध्यायः १३५)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "वैशम्पायन उवाच एतस्मिन्नेव काले तु तस्मिन्जनसमागमे। दत्तेऽवका...")
 
(No difference)

Latest revision as of 15:20, 22 August 2019

वैशम्पायन उवाच

एतस्मिन्नेव काले तु तस्मिन्जनसमागमे।

दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः[नैः]।

विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥ 1-135-1

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः।

सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥ 1-135-2

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः।

तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥ 1-135-3

सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः।

दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥ 1-135-4

प्रांशुः कनकतालाभः सिंहसंहननो युवा।

असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः॥ 1-135-5

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्।

प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥ 1-135-6

स समाजजनः सर्वो निश्चलः स्थिरलोचनः।

कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥ 1-135-7

विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥

सहजं कवचं बिभ्रत्कुण्डलद्योतिताननः॥

सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः।

कानीनस्तु पृथुयशाः पृथापुत्रः प्रतापवान्॥

सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः।

भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥ 1-135-8

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः।

करिष्ये पश्यतां नॄणा[णां]माऽऽत्मना विस्मयं गमः॥ 1-135-9

असमाप्ते ततस्तस्य वचने वदतां वर।

यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥ 1-135-10

प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्।

ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह॥ 1-135-11

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा।

यत्कृतं तत्र पार्थेन तच्चकार महाबलः॥ 1-135-12

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत।

कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥ 1-135-13

दुर्योधन उवाच

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद।

अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥ 1-135-14

कर्ण उवाच

कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे।

द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥ 1-135-15

दुर्योधन उवाच

भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव।

दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम॥ 1-135-16

वैशम्पायन उवाच

ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत।

कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥ 1-135-17

अर्जुन उवाच

अनाहूतोपदि[सृ]ष्टानामनाहूतोपजल्पिनाम्।

ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे॥ 1-135-18

कर्ण उवाच

रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन।

वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ 1-135-19

किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत।

गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः॥ 1-135-20

वैशम्पायन उवाच

ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः।

भ्रातृभिस्त्वरयाऽऽश्लिष्टो रणायोपजगाम तम्॥ 1-135-21

ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः।

परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥ 1-135-22

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः।

आवृतं गगनं मेघैर्बलाकापङ्क्तिदा[हा]सिभिः॥ 1-135-23

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्।

भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्॥ 1-135-24

मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः।

सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥ 1-135-25

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः।

भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥ 1-135-26

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत।

कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥ 1-135-27

तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्।

कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥ 1-135-28

ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ।

पुत्रौ दृष्ट्वा सुसम्भ्रान्ता नान्वपद्यत किञ्चन॥ 1-135-29

तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्।

द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥ 1-135-30

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः।

कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति॥ 1-135-31

त्वमप्येवं महाबाहो मातरं पितरं कुलम्।

कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणः[णम्]॥ 1-135-32

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा।

वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥ 1-135-33

वैशम्पायन उवाच

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्।

बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥ 1-135-34

दुर्योधन उवाच

आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये।

सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति॥ 1-135-35

अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम्।

तेषां सर्वगतं तेजः स्वासु योनिषु शाम्यति॥

यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति।

तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥ 1-135-36

वैशम्पायन उवाच

(ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्।

अभिषेकस्य सम्भारान्समानीय द्विजातिभिः॥)

गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्।

अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः॥

ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः।

काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः॥ 1-135-37

अभिषिक्तोऽङ्गराज्यस्य[ज्ये स] श्रिया युक्तो महाबलः।

(समौलिहारकेयूरैः सहस्ताभरणाङ्गदैः।

राजलिङ्गैस्तथान्यैश्च भूषितो भूषणैः शुभैः॥)

सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥ 1-135-38

(सभाज्यमानो विप्रैश्च प्रदत्त्वा ह्यमितं वसु।)

उवाच कौरवं राजा[जन्] वचनं स वृषस्तदा।

अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥ 1-135-39

प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप।

अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥ 1-135-40

एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्।

हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥ 1-135-41

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कर्णाभिषेके पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135॥