Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
वैशम्पायन उवाच
+
   −
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।
+
वैशम्पायन उवाच
 
+
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥ 1-133-1
+
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥ 1-133-1
 
+
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
+
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥ 1-133-2
 
+
राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥ 1-133-2
+
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव।
 
+
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना॥ 1-133-3
राजन्सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम।
+
धृतराष्ट्र उवाच
 
+
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव।
+
यदानुमन्यसे कालं यस्मिन्देशे यथा यथा।
 
+
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्॥ 1-133-4
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना॥ 1-133-3
+
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्।
 
+
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥ 1-133-5
धृतराष्ट्र उवाच
+
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।
 
+
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ 1-133-6
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम।
+
ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः।
 
+
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ 1-133-7
यदानुमन्यसे कालं यस्मिन्देशे यथा यथा।
+
समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्।
 
+
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ 1-133-8
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्॥ 1-133-4
+
अवघुष्टे समाजे च तदर्थं वदतां वरः।
 
+
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥ 1-133-9
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्।
+
प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः।
 
+
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ॥ 1-133-10
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥ 1-133-5
+
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः।
 
+
विपुलानुच्छ्रयोपेतान्शिबिकाश्च महाधनाः॥ 1-133-11
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा।
+
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।
 
+
सान्तःपुरस्सहामात्यो व्यासस्यानुमते तदा।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ 1-133-6
+
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ 1-133-12
 
+
(बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।
ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः।
+
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः॥)
 
+
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम्।  
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ 1-133-7
+
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ 1-133-13
 
+
गान्धारी च महाभागा कुन्ती च जयतां वर।
समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्।
+
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥ 1-133-14
 
+
हर्षादारुरुहुर्मुञ्चान्मेरुं देवस्त्रियो यथा।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ 1-133-8
+
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥ 1-133-15
 
+
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम्।
अवघुष्टे समाजे च तदर्थं वदतां वरः।
+
क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह॥ 1-133-16
 
+
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥ 1-133-9
+
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥ 1-133-17
 
+
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।
प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः।
+
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः॥ 1-133-18
 
+
रङ्गमध्यं तदाऽऽचार्यः सपुत्रः प्रविवेश ह।
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ॥ 1-133-10
+
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ 1-133-19
 
+
स यथासमयं चक्रे बलिं बलवतां वरः।
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः।
+
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥ 1-133-20
 
+
(सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।
विपुलानुच्छ्रयोपेतान्शिबिकाश्च महाधनाः॥ 1-133-11
+
प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च॥)
 
+
सुखपुण्यार्हघोषस्य पुण्यस्य समनन्तरम्।
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा।
+
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ 1-133-21
 
+
ततो बद्धाङ्गुलित्राणा बद्धकक्षा महारथाः।
सान्तःपुरस्सहामात्यो व्यासस्यानुमते तदा।
+
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः॥ 1-133-22
 
+
अनुज्येष्ठं तु ते तत्र युधिष्ठिरपुरोगमाः।
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ 1-133-12
+
(रणमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।
 
+
पूजां चक्रुर्यथान्यायं द्रोणस्य च कृपस्य च॥
(बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च।
+
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।
 
+
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समन्वितान्॥
कुरूनन्यांश्च सचिवानादाय नगराद्बहिः॥)
+
रक्तचन्दनसम्मिश्रैः स्वयमार्चन्त कौरवाः।
 
+
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः॥
मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम्।
+
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।
 
+
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः॥
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ 1-133-13
+
धनूंषि पूर्वं सङ्गृह्य तप्तकाञ्चनभूषिताः।
 
+
सज्यानि विविधाकारैः शरैः सन्धाय कौरवाः॥
गान्धारी च महाभागा कुन्ती च जयतां वर।
+
ज्याघोषं तलघोषं च कृत्वा भूतान्यपूजयन्।)
 
+
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ 1-133-23
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥ 1-133-14
+
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
 
+
केषांचित्तरुमूलेषु शरा निपतिता नृप।
हर्षादारुरुहुर्मुञ्चान्मेरुं देवस्त्रियो यथा।
+
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः॥
 
+
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥ 1-133-15
+
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च॥
 
+
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम्।
+
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ 1-133-24
 
+
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।
क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह॥ 1-133-16
+
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥ 1-133-25
 
+
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च।
+
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्॥ 1-133-26
 
+
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥ 1-133-17
+
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत॥ 1-133-27
 
+
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्।
+
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलः॥ 1-133-28
 
+
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः॥ 1-133-18
+
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥ 1-133-29
 
+
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।
रङ्गमध्यं तदाऽऽचार्यः सपुत्रः प्रविवेश ह।
+
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ 1-133-30
 
+
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ 1-133-19
+
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥ 1-133-31
 
+
बद्धकक्षौ महाबाहू पौरुषे पर्यवस्थितौ।
स यथासमयं चक्रे बलिं बलवतां वरः।
+
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ 1-133-32
 
+
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥ 1-133-20
+
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ 1-133-33
 
+
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।
(सुवर्णमणिरत्नानि वस्त्राणि विविधानि च।
+
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥ 1-133-34
 
+
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वण्यस्त्रदर्शने त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133॥
प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च॥)
+
[[:Category:राजकुमार|''राजकुमार'']] [[:Category:रंगभूमि|''रंगभूमि'']] [[:Category:अस्त्रकौशल|''अस्त्रकौषल'']]
 
+
[[:Category:princes|''princes'']] [[:Category:princes|''princes'']] [[:Category:theater|''theater'']]
सुखपुण्यार्हघोषस्य पुण्यस्य समनन्तरम्।
  −
 
  −
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ 1-133-21
  −
 
  −
ततो बद्धाङ्गुलित्राणा बद्धकक्षा महारथाः।
  −
 
  −
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः॥ 1-133-22
  −
 
  −
अनुज्येष्ठं तु ते तत्र युधिष्ठिरपुरोगमाः।
  −
 
  −
(रणमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः।
  −
 
  −
पूजां चक्रुर्यथान्यायं द्रोणस्य च कृपस्य च॥
  −
 
  −
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः।
  −
 
  −
अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समन्वितान्॥
  −
 
  −
रक्तचन्दनसम्मिश्रैः स्वयमार्चन्त कौरवाः।
  −
 
  −
रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः॥
  −
 
  −
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः।
  −
 
  −
द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः॥
  −
 
  −
धनूंषि पूर्वं सङ्गृह्य तप्तकाञ्चनभूषिताः।
  −
 
  −
सज्यानि विविधाकारैः शरैः सन्धाय कौरवाः॥
  −
 
  −
ज्याघोषं तलघोषं च कृत्वा भूतान्यपूजयन्।)
  −
 
  −
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ 1-133-23
  −
 
  −
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
  −
 
  −
केषांचित्तरुमूलेषु शरा निपतिता नृप।
  −
 
  −
केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः॥
  −
 
  −
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः।
  −
 
  −
बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च॥
  −
 
  −
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे।
  −
 
  −
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ 1-133-24
  −
 
  −
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः।
  −
 
  −
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥ 1-133-25
  −
 
  −
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्।
  −
 
  −
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्॥ 1-133-26
  −
 
  −
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः।
  −
 
  −
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत॥ 1-133-27
  −
 
  −
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्।
  −
 
  −
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलः॥ 1-133-28
  −
 
  −
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः।
  −
 
  −
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥ 1-133-29
  −
 
  −
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्।
  −
 
  −
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ 1-133-30
  −
 
  −
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ।
  −
 
  −
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥ 1-133-31
  −
 
  −
बद्धकक्षौ महाबाहू पौरुषे पर्यवस्थितौ।
  −
 
  −
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ 1-133-32
  −
 
  −
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।
  −
 
  −
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ 1-133-33
  −
 
  −
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।
  −
 
  −
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥ 1-133-34
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वण्यस्त्रदर्शने त्रयस्त्रिंशदधिकशततमोऽध्यायः॥ 133॥
 
1,815

edits

Navigation menu