Adiparva Adhyaya 132 (आदिपर्वणि अध्यायः १३२)

From Dharmawiki
Revision as of 17:27, 28 July 2019 by Pṛthvī (talk | contribs) (Created page with "वैशम्पायन उवाच ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत। त्वयेदानी...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

वैशम्पायन उवाच

ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।

त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ 1-132-1

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छि[च्छ]रः।

वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्॥ 1-132-2

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।

तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ 1-132-3

मुहूर्तादिव तं द्रोणस्तथैव समभाषत।

पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन॥ 1-132-4

पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।

न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ 1-132-5

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।

प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ 1-132-6

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।

शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ 1-132-7

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।

मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्॥ 1-132-8

ततस्तस्य नगस्थस्य क्षुरेण निशितेन च।

शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ 1-132-9

तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।

मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्॥ 1-132-10

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।

जगाम गङ्गामभितो मज्जितुं भरतर्षभ॥ 1-132-11

अवगाढमथो द्रोणं सलिले सलिलेचरः।

ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ 1-132-12

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।

ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव॥ 1-132-13

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।

अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्॥ 1-132-14

इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे।

तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ 1-132-15

विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ 1-132-16

ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।

अथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ 1-132-17

गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।

अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ 1-132-18

न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन।

जगद्विनिर्दहेदेतदल्पतेजसि पातितम्॥ 1-132-19

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।

तद्धारयेथाः प्रयतः शृणु चेदं वचो मम॥ 1-132-20

बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।

तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ 1-132-21

तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।

जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।

भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ 1-132-22

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणग्राहमोक्षणे द्वात्रिंशदधिकशततमोऽध्यायः॥ 132॥