Difference between revisions of "Adiparva Adhyaya 12 (आदिपर्वणि अध्यायः १२)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "रुरुरुवाच कथं हिंसितवान्सर्पान्स राजा जनमेजयः। सर्पा वा हिंसित...")
 
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
रुरुरुवाच
 
  
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
 
  
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
 
  
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
+
रुरुरुवाच
 
+
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
+
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
 
+
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
ऋषिरुवाच
+
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
 
+
ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
+
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
 
+
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
+
सौतिरुवाच
 
+
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
सौतिरुवाच
+
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
 
+
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
+
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
 
+
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
+
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
+
[[:Category:रुरु|''रुरु'']] [[:Category:जिज्ञासा|''जिज्ञासा'']]  [[:Category:रुरुकि जिज्ञासा|''रुरुकि जिज्ञासा'']]
 
 
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
 
 
 
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
 
 
 
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
 
 
 
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
 

Latest revision as of 19:54, 21 August 2019


रुरुरुवाच
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
सौतिरुवाच
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
रुरु जिज्ञासा  रुरुकि जिज्ञासा