Difference between revisions of "Adiparva Adhyaya 12 (आदिपर्वणि अध्यायः १२)"

From Dharmawiki
Jump to navigation Jump to search
 
(No difference)

Latest revision as of 19:54, 21 August 2019


रुरुरुवाच
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
सौतिरुवाच
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
रुरु जिज्ञासा  रुरुकि जिज्ञासा