Adiparva Adhyaya 129 (आदिपर्वणि अध्यायः १२९)

From Dharmawiki
Revision as of 17:16, 28 July 2019 by Pṛthvī (talk | contribs) (Created page with "जनमेजय उवाच कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि। शरस्तम्ब...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

जनमेजय उवाच

कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि।

शरस्तम्बात्कथं जज्ञे कथं वास्त्राण्यवाप्तवान्॥ 1-129-1

वैशम्पायन उवाच

महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः।

पुत्रः किल महाराज जातः सह शरैर्विभो॥ 1-129-2

न तस्य वेदाध्ययने तथा बुद्धिरजायत।

यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप॥ 1-129-3

अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः।

तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥ 1-129-4

धनुर्वेदपरत्वाच्च तपसा विपुलेन च।

भृशं सन्तापयामास देवराजं स गौतमः॥ 1-129-5

ततो जानपदीं नाम देवकन्यां सुरेश्वरः।

प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव॥ 1-129-6

सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः।

धनुर्बाणधरं बाला लोभयामास गौतमम्॥ 1-129-7

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने।

लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥ 1-129-8

धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि।

वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत॥ 1-129-9

स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्।

अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥ 1-129-10

यस्तस्य सहसा राजन्विकारः समदृश्यत।

तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥ 1-129-11

धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च।

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥ 1-129-12

जगाम रेतस्तत्तस्य शरस्तम्बे पपात च।

शरस्तम्बे च पतितं द्विधा तदभवन्नृप॥ 1-129-13

तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः।

महर्षेर्गौतमस्यास्य आश्रमस्य समीपतः।

मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया॥ 1-129-14

कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत।

धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥ 1-129-15

ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह।

स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥ 1-129-16

स तदादाय मिथुनं राजा च कृपयान्वितः।

आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥ 1-129-17

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्।

प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥ 1-129-18

गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्।

कृपया यन्मया बालाविमौ संवर्धिताविति॥ 1-129-19

तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः।

तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्।

गोपितौ गौतमस्तत्र तपसा समविन्दत॥ 1-129-20

आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा।

कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत्

चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च॥ 1-129-21

निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा।

सोऽचिरेणैव कालेन परमाचार्यतां गतः॥ 1-129-22

कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्।

पौत्रान्परिसमादाय कृपमाराधयत्तदा॥

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः।

धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः।

वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः॥ 1-129-23

वैशम्पायन उवाच

विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया।

कृपाचार्यमासाद्य परमास्त्रज्ञतां गतः।

इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान्।

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः॥ 1-129-24

नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्।

इति सञ्चिन्त्य गाङ्गेयस्तदा भरतसत्तमः॥ 1-129-25

द्रोणाय वेदविदुषे भारद्वाजाय धीमते।

पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ॥ 1-129-26

शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना।

स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥ 1-129-27

प्रतिजग्राह तान्सर्वान्शिष्यत्वेन महायशाः।

शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥ 1-129-28

तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः।

बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः॥ 1-129-29

जनमेजय उवाच

कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्।

कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्॥ 1-129-30

कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः।

एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय॥ 1-129-31

वैशम्पायन उवाच

गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः।

भरद्वाज इति ख्यातः सततं संशितव्रतः॥ 1-129-32

सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमन्नदीम्।

महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा॥ 1-129-33

ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः।

रूपयौवनसम्पन्नां मददृप्तां मदालसाम्॥ 1-129-34

तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत।

व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चक्रमे ततः॥ 1-129-35

तत्र संसक्तमनसो भरद्वाजस्य धीमतः।

ततोऽस्य रेतश्चस्कन्द तदृषिर्दोण आदधे।

ततः समभवद्द्रोणः कलशे तस्य धीमतः।

अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ 1-129-37

अग्निवेशं महाभागं भरद्वाजः प्रतापवान्।

प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥ 1-129-38

अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम।

भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥ 1-129-39

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः।

तस्यापि द्रुपदो नाम तदा समभवत्सुतः॥ 1-129-40

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः।

चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ 1-129-41

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्।

पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर॥ 1-129-42

भरद्वाजोऽपि भगवानारुरोह दिवं तदा।

तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः॥ 1-129-43

वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः।

ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥ 1-129-44

शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत।

अग्निहोत्रे च धर्मे च दमे च सततं रताम्॥ 1-129-45

अलभद्गौतमी पुत्रमश्वत्थामानमेव च ।

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः॥ 1-129-46

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्।

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्॥ 1-129-47

अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति।

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥ 1-129-48

तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्।

स शुश्राव महात्मानं जामदग्न्यं परन्तपम्॥ 1-129-49

सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्।

ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः॥ 1-129-50

स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव हि[ह]।

श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥ 1-129-51

ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः।

वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम्॥ 1-129-52

ततो महेन्द्रमासाद्य भारद्वाजो महातपाः।

क्षान्तं दान्तममित्रघ्नमपश्यद्भृगूनन्दनम्॥ 1-129-53

ततो द्रोणो वृतः शिष्यैरुपगम्य भृगुद्वहम्।

आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले॥ 1-129-54

निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्।

ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा॥ 1-129-55

जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्।

भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्॥ 1-129-56

आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम[द्विजर्षभ]।

तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥ 1-129-57

स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे।

एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः॥ 1-129-58

आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ।

रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु।

अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥ 1-129-59

राम उवाच

हिरण्यं मम यच्चान्यद्वसु किञ्चिदिह स्थितम्।

ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन॥ 1-129-60

तथैवेयं धरा देवी सागरान्ता सपत्तना।

कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥ 1-129-61

शरीरमात्रमेवाद्य ममेदमवशेषितम्।

अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च॥ 1-129-62

अस्त्राणि वा शरीरं वा वरयैतन्मयोद्यतम्।

वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥ 1-129-63

द्रोण उवाच

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव।

सप्रयोगरहस्यानि दातुमर्हस्यशेषतः॥ 1-129-64

तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः।

सरहस्यव्रतं चैव धनुर्वेदमशेषतः॥ 1-129-65

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः।

प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति॥ 1-129-66

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणस्य भार्गवादस्त्रप्राप्तौ ऊनत्रिंशदधिकशततमोऽध्यायः॥ 129॥