Adiparva Adhyaya 128 (आदिपर्वणि अध्यायः १२८)

From Dharmawiki
Revision as of 21:11, 30 July 2019 by Tsvora (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search


वैशम्पायन उवाच
ततस्ते कौरवाः सर्वे विना भीमं च पाण्डवाः।
वृत्तक्रीडाविहारास्तु प्रतस्थुर्गजसाह्वयम्॥ 1-128-1
रथैर्गजैस्तथा चाश्वैर्यानैश्चान्यैरनेकशः।
ब्रुवन्तो भीमसेनस्तु यातो ह्यग्रत एव नः॥ 1-128-2
ततो दुर्योधनः पापस्तत्रापश्यन्वृकोदरम्।
भ्रातृभिः सहितो हृष्टो नगरं प्रविवेश ह॥ 1-128-3
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि।
स्वेनानुमानेन परं साधुं समनुपश्यति॥ 1-128-4
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः॥ 1-128-5
क्व गतो भविता मातर्नेह पश्यामि तं शुभे।
उद्यानानि वनं चैव विचितानि समन्ततः॥ 1-128-6
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः॥ 1-128-7
आगताः स्म महाभागे व्याकुलेनान्तरात्मना।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु॥ 1-128-8
कथयस्व महाबाहुं भीमसेनं यशस्विनि।
न हि मे शुध्यते भावस्तं वीरं प्रति शोभने॥ 1-128-9
यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता॥ 1-128-10
हा हेति कृत्वा सम्भ्रान्ता प्रत्युवाच युधिष्ठिरम्।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति॥ 1-128-11
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह।
इत्युक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता॥ 1-128-12
क्षत्तारमानाय्य तदा कुन्ती वचनमब्रवीत्।
क्व गतो भगव[वा]न्क्षत्तर्भीमसेनो न दृश्यते॥ 1-128-13
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह॥ 1-128-14
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः॥ 1-128-15
निहन्यादपि तं वीरं जातमन्युः सुयोधनः।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च॥ 1-128-16
विदुर उवाच
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव॥ 1-128-17
दीर्घायुषस्तव सुता यथोवाच महामुनिः।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति॥ 1-128-18
वैशम्पायन उवाच
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे॥ 1-128-19
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली॥ 1-128-20
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्॥ 1-128-21
यत्ते पीतो महाबाहो रसोऽयं वीर्यसम्भृतः।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि॥ 1-128-22
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यजलेन हि [दिव्यैरिमैर्जलैः]।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव॥ 1-128-23
ततः स्नातो महाबाहुः शुचिः शुक्लाम्बरस्रजः।
ततो नागस्य भवने कृतकौतुकमङ्गलः॥ 1-128-24
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलैः[लः]॥ 1-128-25
पूजितो भुजगैर्वीर आशीर्भि[भि]श्चाभिनन्दितः।
दिव्याभरणसञ्छन्नो नागानामन्त्र्य पाण्डवः॥ 1-128-26
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः।
उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः॥ 1-128-27
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः॥ 1-128-28
तत उत्थाय कौन्तेयो भीमसेनो महाबलः।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा॥ 1-128-29
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च।
कनीयसः समाघ्राय शिरःस्वरिविमर्दनः॥ 1-128-30
तैश्चापि सम्परिष्वक्तः सह मात्रा नरर्षभैः।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्॥ 1-128-31
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम्।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः॥ 1-128-32
नागलोके च यद्वृत्तं गुणदोषमशेषतः।
तच्च सर्वमशेषेण कथयामास पाण्डवः॥ 1-128-33
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्।
तूष्णीं भव न ते जल्प[ल्प्य]मिदं कार्यं कथञ्चन॥ 1-128-34
इतः प्रभृति कौन्तेया रक्षतान्योन्य मादृताः।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः॥ 1-128-35
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा।
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजाच[ति]दुर्मदान्॥ 1-128-36
(सारथिं चास्य दयितमपहस्तेन जघ्निवान्।
धर्मात्मा विदुरस्तेषां पार्थानां प्रददौ मतिम्॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम्।
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम्॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया।
तच्चापि भुक्त्वाजरयदविकारं वृकोदरः॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम्।
भीमसंहनने भीमे अजीर्यत वृकोदरे॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः।
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्॥ 1-128-37
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नमर्षिताः।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ 1-128-38
गुरुं शिक्षार्थमन्विष्य गौतमे[मं] तान्न्यवेदयत्।
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्॥ 1-128-39
(अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते॥)
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमप्रत्यागमने अष्टाविंशत्यधिकशततमोऽध्यायः॥ 128॥
Bhimsen Kunti anxiety Nagalok
arrival Duryodhana mischief
भीमसेन कुन्ती चिंता नागलोक
आगमन दुर्योधन कुचेष्टा