Adiparva Adhyaya 127 (आदिपर्वणि अध्यायः १२७)

From Dharmawiki
Revision as of 20:31, 27 July 2019 by Tsvora (talk | contribs)
Jump to navigation Jump to search



वैशम्पायन उवाच
ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥ 1-127-1
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।
रत्नौघान्विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥ 1-127-2
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥ 1-127-3
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥ 1-127-4
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।
सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्॥ 1-127-5
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।
श्वः श्वः पापिष्ठदिवसाः पृथिवी गतयौवना॥ 1-127-6
बहुमायासमाकीर्णो नानादोषसमाकुलः।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥ 1-127-7
कुरूणामनयाच्चापि पृथिवी न भविष्यति।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥ 1-127-8
मा द्राक्षीस्त्वं कुलस्यास्य घोरं सङ्क्षयमात्मनः।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्॥ 1-127-9
अम्बिके तव पौत्रस्य दुर्नयात्किल भारताः।
सानुबन्धा विनङ्क्ष्यति पौराश्चैवेति नः श्रुतम्॥ 1-127-10
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।
वनमादाय भद्रं ते गच्छामि यदि मन्यसे॥ 1-127-11
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥ 1-127-12
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥ 1-127-13
वैशम्पायन उवाच
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥ 1-127-14
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्॥ 1-127-15
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति॥ 1-127-16
हर्षात्प्रक्रीडमानांस्तान्गृह्य राजन्निलीयते।
शिरःसु विनिगृह्यैतान्योधयामास पाण्डवैः॥ 1-127-17
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः॥ 1-127-18
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।
चकर्षं क्रोशतो भूमौ घृष्टजानुशिरोंऽसकान्॥ 1-127-19
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति॥ 1-127-20
फलानि वृक्षमारुह्य विचिन्वन्ति च ते तदा।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान्॥ 1-127-21
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।
सफलाः प्रपतन्ति स्म द्रुतं त्रस्ताः कुमारकाः॥ 1-127-22
न ते नियुद्धे न जवे न योग्यास्तु कदाचन।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥ 1-127-23
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥ 1-127-24
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥ 1-127-25
तस्य धर्मादपेतस्य पापानि परिपश्यतः।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत॥ 1-127-26
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।
मध्यमः पाण्डुपुत्राणां निकृत्या सन्निगृह्यताम्॥ 1-127-27
प्राणवान्विक्रमी चैव शौर्येण महतान्वितः।
स्पर्धते चापि सहितानस्मानेको वृकोदरः॥ 1-127-28
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥ 1-127-29
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा॥ 1-127-30
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः।
ततो जलविहारार्थं कारयामास भारत॥ 1-127-31
चैलकम्बलवेश्मानि विचित्राणि महान्ति च।
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च॥ 1-127-32
तत्र सञ्जनयामास नानागाराण्यनेकशः।
उदकक्रीडनं नाम कारयामास भारत॥ 1-127-33
प्रमाणकोट्यां तं देशं स्थलं किञ्चिदुपेत्य ह।
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च॥ 1-127-34
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि।
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा॥ 1-127-35
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः।
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्॥ 1-127-36
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः।
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः॥ 1-127-37
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः।
निर्युयुर्नगराच्छूराः कौरवाः पाण्डवैः सह॥ 1-127-38
उद्यानवनमासाद्य विसृज्य च महाजनम्।
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्॥ 1-127-39
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते।
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम्॥ 1-127-40
गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि।
सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्॥ 1-127-41
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीभिः[पद्माकरैरपि]।
जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा॥ 1-127-42
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः।
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह॥ 1-127-43
उपपन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः।
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते॥ 1-127-44
परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः।
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्॥ 1-127-45
विषं प्रक्षेपयामास भीमसेनजिघांसया।
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः॥ 1-127-46
स वाचामृतकल्पश्च भ्रातृवच्च सुहृद्यथा।
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत्॥ 1-127-47
प्रतीच्छितं स्म भीमेन तं वै दोषमजानता।
ततो दुर्योधनस्तत्र हृदयेन हसन्निव॥ 1-127-48
कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः।
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत॥ 1-127-49
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः।
क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः॥ 1-127-50
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।
विहारावसथेष्वेव वीरा वासमरोचयन्॥ 1-127-51
खिन्नस्तु बलवान्भीमोव्यायम्याभ्यधिकं तदा।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा॥ 1-127-52
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्।
शीतं वातं समासाद्य श्रान्तो मदविमोहितः॥ 1-127-53
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः।
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्॥ 1-127-54
मृतकल्पं तदा वीरं स्थलाज्जलमपातयत्।
स निःसङ्गो जलस्यान्तमथ वै पाण्डवोऽविशत्॥ 1-127-55
आक्रामन्नागभवने तदा नागकुमारकान्।
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः॥ 1-127-56
अदश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः।
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्॥ 1-127-57
हृतं[हतं] सर्पविषेणैव स्थावरं जङ्गमेन तु।
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः॥ 1-127-58
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः।
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम्॥ 1-127-59
पोथयामास तान्सर्वान्केचिद्भीताः प्रदुद्रुवुः।
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः॥ 1-127-60
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्।
अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः॥ 1-127-61
यथा च नो मतिर्वीर विषपीतो भविष्यति।
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत॥ 1-127-62
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः।
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि॥ 1-127-63
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा।
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्॥ 1-127-64
आर्यकेण च दृष्टः स पृथाया आर्यकेण च।
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्॥ 1-127-65
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः।
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्॥ 1-127-66
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्।
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत॥ 1-127-67
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः।
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः॥ 1-127-68
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्।
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्॥ 1-127-69
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत।
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः॥ 1-127-70
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः।
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः॥ 1-127-71
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः।
ततस्तु शयने दिव्ये नागदत्ते महाभुजः।
अशेत भीमसेनस्तु यथासुखमरिन्दमः॥ 1-127-72
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमसेनरसपाने सप्तविंशत्यधिकशततमोऽध्यायः॥ 127॥