Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
धृतराष्ट्र उवाच
     −
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय।
     −
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः॥ 1-126-1
+
धृतराष्ट्र उवाच
 
+
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय।
पशून्वासांसि रत्नानि धनानि विविधानि च।
+
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः॥ 1-126-1
 
+
पशून्वासांसि रत्नानि धनानि विविधानि च।
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्॥ 1-126-2
+
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्॥ 1-126-2
 
+
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु।
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु।
+
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥ 1-126-3
 
+
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः।
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥ 1-126-3
+
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः॥ 1-126-4
 
+
वैशम्पायन उवाच
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः।
+
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत।
 
+
पाण्डुं संस्कारयामास देशे परमपूजिते॥ 1-126-5
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः॥ 1-126-4
+
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः।
 
+
निर[र्हृ]ताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः॥ 1-126-6
वैशम्पायन उवाच
+
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः।
 
+
शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः॥ 1-126-7
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत।
+
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः।
 
+
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥ 1-126-8
पाण्डुं संस्कारयामास देशे परमपूजिते॥ 1-126-5
+
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्।
 
+
अवहन्यानमुख्येन सह माद्र्या सुसंयतम्॥ 1-126-9
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः।
+
पाण्डुरेणातपत्रेण चामरव्यजनेन च।
 
+
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥ 1-126-10
निर[र्हृ]ताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः॥ 1-126-6
+
रत्नानि चाप्युपादाय बहूनि शतशो नराः।
 
+
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥ 1-126-11
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः।
+
अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च।
 
+
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च॥ 1-126-12
शिबिकां तामलङ्कृत्य वाससाऽऽच्छाद्य सर्वशः॥ 1-126-7
+
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः।
 
+
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः॥ 1-126-13
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः।
+
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः।
 
+
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम्॥ 1-126-14
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥ 1-126-8
+
अकाण्डे[अयम]स्मानपाहाय दुःखे चाधाय शाश्वते।
 
+
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिप[पः]॥ 1-126-15
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्।
+
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च।
 
+
बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः॥
अवहन्यानमुख्येन सह माद्र्या सुसंयतम्॥ 1-126-9
+
अन्योन्यं वै समाश्लिष्य अनुजग्मुस्सहस्रशः॥
 
+
रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥ 1-126-16
पाण्डुरेणातपत्रेण चामरव्यजनेन च।
+
न्यासयामासुरथ तां शिबिकां सत्यवादिनः।
 
+
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥ 1-126-17
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥ 1-126-10
+
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्।
 
+
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥ 1-126-18
रत्नानि चाप्युपादाय बहूनि शतशो नराः।
+
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः।
 
+
चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥ 1-126-19
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥ 1-126-11
+
कालागुरुविमिश्रेण तथा तुङ्गरसेन च।
 
+
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥ 1-126-20
अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च।
+
सञ्छन्नः स तु वासोभिर्जीवन्निव नराधिपः।
 
+
शुशुभे स नरव्याघ्रो महार्हशयनोचितः॥ 1-126-21
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च॥ 1-126-12
+
(हयमेधाग्निना सर्वे याजकाः सपुरोहिताः।
 
+
वेदोक्तेन विधानेन क्रियाश्चक्रुः समन्त्रकम्॥)
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः।
+
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते।
 
+
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम्॥ 1-126-22
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः॥ 1-126-13
+
तुङ्गपद्मवि[क]मिश्रेण चन्दनेन सुगन्धिना।
 
+
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥ 1-126-23
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः।
+
घृताप्लुतैर्महावस्त्रैः प्रावारैश्च महाघनैः।
 
+
धृतपूर्णैस्तथा कुम्भै राजानं समदाहयन्॥
रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम्॥ 1-126-14
+
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता।
 
+
हा हा पुत्रेति कौसल्या पपात सहसा भुवि॥ 1-126-24
अकाण्डे[अयम]स्मानपाहाय दुःखे चाधाय शाश्वते।
+
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः।
 
+
रुरोद दुःखसन्तप्तो राजभक्त्या कृपान्वितः॥ 1-126-25
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिप[पः]॥ 1-126-15
+
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः।
 
+
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥ 1-126-26
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च।
+
तथा भीष्मः शान्तनवो विदुरश्च महामतिः।
 
+
सर्वशः कौरवाश्चैव प्राद्रवन्[प्राणदन्] भृशदुःखिताः॥ 1-126-27
बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः॥
+
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः।
 
+
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥ 1-126-28
अन्योन्यं वै समाश्लिष्य अनुजग्मुस्सहस्रशः॥
+
चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा।
 
+
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥ 1-126-29
रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥ 1-126-16
+
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्।
 
+
सर्वाः प्रकृतयो राजन्शोचमाना न्यवारयन्॥ 1-126-30
न्यासयामासुरथ तां शिबिकां सत्यवादिनः।
+
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः।
 
+
तथैव नागरा राजन्शिश्यिरे ब्राह्मणादयः॥ 1-126-31
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥ 1-126-17
+
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्।
 
+
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः॥ 1-126-32
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्।
+
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदाहे षड्विंशत्यधिकशततमोऽध्यायः॥ 126॥
 
+
  [[:Category:Pandu|''Pandu'']]  [[:Category:Madri|''Madri'']]  [[:Category:Mortal remains|''Mortal remains'']]
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥ 1-126-18
+
  [[:Category:last rites|''last rites'']]  [[:Category:funeral|''funeral'']]  [[:Category:Shraddhanjali|''Shraddhanjali'']]
 
+
  [[:Category:homage|''homage'']] [[:Category:tribute|''tribute'']] [[:Category:brothers and sisters|''brothers and sisters'']]
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः।
+
  [[:Category:पाण्डु|''पाण्डु'']]  [[:Category:माद्री|''माद्री'']]  [[:Category:अस्थियों|''अस्थियों'']]  [[:Category:दाहसंस्कार|''दाहसंस्कार'']]
 
  −
चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥ 1-126-19
  −
 
  −
कालागुरुविमिश्रेण तथा तुङ्गरसेन च।
  −
 
  −
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥ 1-126-20
  −
 
  −
सञ्छन्नः स तु वासोभिर्जीवन्निव नराधिपः।
  −
 
  −
शुशुभे स नरव्याघ्रो महार्हशयनोचितः॥ 1-126-21
  −
 
  −
(हयमेधाग्निना सर्वे याजकाः सपुरोहिताः।
  −
 
  −
वेदोक्तेन विधानेन क्रियाश्चक्रुः समन्त्रकम्॥)
  −
 
  −
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते।
  −
 
  −
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम्॥ 1-126-22
  −
 
  −
तुङ्गपद्मवि[क]मिश्रेण चन्दनेन सुगन्धिना।
  −
 
  −
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥ 1-126-23
  −
 
  −
घृताप्लुतैर्महावस्त्रैः प्रावारैश्च महाघनैः।
  −
 
  −
धृतपूर्णैस्तथा कुम्भै राजानं समदाहयन्॥
  −
 
  −
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता।
  −
 
  −
हा हा पुत्रेति कौसल्या पपात सहसा भुवि॥ 1-126-24
  −
 
  −
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः।
  −
 
  −
रुरोद दुःखसन्तप्तो राजभक्त्या कृपान्वितः॥ 1-126-25
  −
 
  −
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः।
  −
 
  −
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥ 1-126-26
  −
 
  −
तथा भीष्मः शान्तनवो विदुरश्च महामतिः।
  −
 
  −
सर्वशः कौरवाश्चैव प्राद्रवन्[प्राणदन्] भृशदुःखिताः॥ 1-126-27
  −
 
  −
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः।
  −
 
  −
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥ 1-126-28
  −
 
  −
चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा।
  −
 
  −
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥ 1-126-29
  −
 
  −
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्।
  −
 
  −
सर्वाः प्रकृतयो राजन्शोचमाना न्यवारयन्॥ 1-126-30
  −
 
  −
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः।
  −
 
  −
तथैव नागरा राजन्शिश्यिरे ब्राह्मणादयः॥ 1-126-31
  −
 
  −
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्।
  −
 
  −
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः॥ 1-126-32
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदाहे षड्विंशत्यधिकशततमोऽध्यायः॥ 126॥
 
1,815

edits

Navigation menu