Adiparva Adhyaya 11 (आदिपर्वणि अध्यायः ११)

From Dharmawiki
Revision as of 12:11, 20 August 2019 by Tsvora (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search


डुण्डुभ उवाच
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्। 
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
Dundum lifestory lifestory biography
Dundum biography
डुण्डुमकी आत्मकथा आत्मकथा डुण्डुम