Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
डुण्डुभ उवाच
     −
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
     −
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
+
डुण्डुभ उवाच
 
+
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
+
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
 
+
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
+
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
 
+
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
+
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
 
+
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
+
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
 
+
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
+
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
 
+
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
+
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
 
+
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
+
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
 
+
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
+
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
 
+
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
+
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
 
+
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
+
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
 
+
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
+
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
 
+
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
+
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
 
+
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
+
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
 
+
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
+
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
 
+
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
+
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
 
+
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
+
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
 
+
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
+
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
 
+
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
+
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
 
+
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।  
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
+
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
+
[[:Category:Dundum lifestory|''Dundum lifestory'']] [[:Category:lifestory|''lifestory'']] [[:Category:biography|''biography'']]
 
+
[[:Category:Dundum biography|''Dundum biography'']]
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
+
[[:Category:डुण्डुमकी आत्मकथा|''डुण्डुमकी आत्मकथा'']] [[:Category:आत्मकथा|''आत्मकथा'']] [[:Category:डुण्डुम|''डुण्डुम'']]
 
  −
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
  −
 
  −
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
  −
 
  −
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
  −
 
  −
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
  −
 
  −
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
  −
 
  −
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
  −
 
  −
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
  −
 
  −
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
  −
 
  −
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
  −
 
  −
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
  −
 
  −
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
  −
 
  −
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
  −
 
  −
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
  −
 
  −
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।
  −
 
  −
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
 
1,815

edits

Navigation menu