Difference between revisions of "Adiparva Adhyaya 11 (आदिपर्वणि अध्यायः ११)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "डुण्डुभ उवाच सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। भृशं संशितवाक...")
 
 
Line 1: Line 1:
डुण्डुभ उवाच
 
  
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
 
  
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
+
डुण्डुभ उवाच
 
+
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
+
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
 
+
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
+
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
 
+
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
+
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
 
+
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
+
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
 
+
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
+
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
 
+
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
+
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
 
+
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
+
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
 
+
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
+
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
 
+
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
+
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
 
+
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
+
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
 
+
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
+
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
 
+
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
+
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
 
+
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
+
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
 
+
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
+
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
 
+
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
+
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
 
+
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
+
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
 
+
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
+
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
 
+
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
+
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
 
+
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।  
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
+
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
 
+
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
+
[[:Category:Dundum lifestory|''Dundum lifestory'']] [[:Category:lifestory|''lifestory'']] [[:Category:biography|''biography'']]
 
+
[[:Category:Dundum biography|''Dundum biography'']]
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
+
[[:Category:डुण्डुमकी आत्मकथा|''डुण्डुमकी आत्मकथा'']] [[:Category:आत्मकथा|''आत्मकथा'']] [[:Category:डुण्डुम|''डुण्डुम'']]
 
 
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
 
 
 
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
 
 
 
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
 
 
 
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
 
 
 
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
 
 
 
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
 
 
 
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
 
 
 
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
 
 
 
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
 
 
 
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
 
 
 
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
 
 
 
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
 
 
 
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
 
 
 
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।
 
 
 
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
 
 
 
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
 

Latest revision as of 12:11, 20 August 2019


डुण्डुभ उवाच
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्। 
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
Dundum lifestory lifestory biography
Dundum biography
डुण्डुमकी आत्मकथा आत्मकथा डुण्डुम