Adiparva Adhyaya 10 (आदिपर्वणि अध्यायः १०)

From Dharmawiki
Revision as of 12:03, 20 August 2019 by Tsvora (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search



रुरुरुवाच
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
डुण्डुभ उवाच
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
सौतिरुवाच
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
उवाच चैनं भगवान्रुरुः संशमयन्निव। 
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
डुण्डुभ उवाच
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
रुरुरुवाच 
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
Ruru Dundum conversation Ruru
Dundum conversation 
रुरु डुण्डुमका संवाद रुरु डुण्डुम 
संवाद