Abhimanyu (अभिमन्युः)

From Dharmawiki
Revision as of 16:58, 18 July 2019 by Ckanak93 (talk | contribs) (Added flowchart describing the ancestry of Abhimanyu)
Jump to navigation Jump to search
ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Abhimanyu (Samskrit: अभिमन्युः) was the son of Arjuna and Subhadra in the epic of Mahabharata.[1]

Ancestry of Abhimanyu[2]

वंशावली ॥ Ancestry

The Puranic encyclopaedia traces the ancestry of Abhimanyu right up to Lord Brahma.[1]

अभिमन्योः पूर्वजन्म ॥ Previous Birth of Abhimanyu

According to the Adi Parva (Adhyaya 67) of the Mahabharata, the mighty Varchas, son of Soma (Chandra), became Abhimanyu of wonderful deeds, the son of Arjuna.[3]

यस्तु वर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ॥११२॥ सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ।[4]

yastu varcā iti khyātaḥ somaputraḥ pratāpavān ॥112॥ so'bhimanyurbr̥hatkīrtirarjunasya suto'bhavat ।

It is said that, once, a conference took place amongst the Devas about their incarnation in the world for the destruction of the wicked people. At that time, Lord Soma told the Devas,[1]

नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम् । समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥११४॥

सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः । तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥११५॥

ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा । सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥११६॥

तस्यायं भविता पुत्रो बालो भुवि महारथः । ततः षोडश वर्षाणि स्थास्यत्यमरसत्तमाः ॥११७॥

अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति । यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥११८॥

नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः । चक्रव्यूहं समास्थाय योधयिष्यन्ति वः सुराः ॥११९॥

विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः । बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥१२०॥

महारथानां वीराणां कदनं च करिष्यति । सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥१२१॥

दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति । ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥१२२॥

दिनक्षये महाबाहुर्मया भूयः समेष्यति । एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥१२३॥

प्रनष्टं भारतं वंशं स भूयो धारयिष्यति । एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥१२४॥[4]

nāhaṁ dadyāṁ priyaṁ putraṁ mama prāṇairgarīyasam । samayaḥ kriyatāmeṣa na śakyamativartitum ॥114॥

surakāryaṁ hi naḥ kāryamasurāṇāṁ kṣitau vadhaḥ । tatra yāsyatyayaṁ varcā na ca sthāsyati vai ciram ॥115॥

aindrirnarastu bhavitā yasya nārāyaṇaḥ sakhā । sorjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān ॥116॥

tasyāyaṁ bhavitā putro bālo bhuvi mahārathaḥ । tataḥ ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ ॥117॥

asya ṣoḍaśavarṣasya sa saṅgrāmo bhaviṣyati । yatrāṁśā vaḥ kariṣyanti karma vīraniṣūdanam ॥118॥

naranārāyaṇābhyāṁ tu sa saṅgrāmo vinākr̥taḥ । cakravyūhaṁ samāsthāya yodhayiṣyanti vaḥ surāḥ ॥119॥

vimukhāñchātravānsarvānkārayiṣyati me sutaḥ । bālaḥ praviśya ca vyūhamabhedyaṁ vicariṣyati ॥120॥

mahārathānāṁ vīrāṇāṁ kadanaṁ ca kariṣyati । sarveṣāmeva śatrūṇāṁ caturthāṁśaṁ nayiṣyati ॥121॥

dinārdhena mahābāhuḥ pretarājapuraṁ prati । tato mahārathairvīraiḥ sametya bahuśo raṇe ॥122॥

dinakṣaye mahābāhurmayā bhūyaḥ sameṣyati । ekaṁ vaṁśakaraṁ putraṁ vīraṁ vai janayiṣyati ॥123॥

pranaṣṭaṁ bhārataṁ vaṁśaṁ sa bhūyo dhārayiṣyati । etatsomavacaḥ śrutvā tathāstviti divaukasaḥ ॥124॥

Meaning: I cannot part for long with my son who is dearer to me than life itself. So, let a time period for his stay on Earth be decided. The destruction of the Asuras on earth is the work of the celestials, and, therefore, it is a work befitting us. Let Varchas go there for the accomplishment of this task, but let him not stay there for long. Nara, whose companion is Narayana, will be born as Indra's son and indeed, will be known as Arjuna, the mighty son of Pandu. Varchas shall be his son and shall be known as Maharathi (great warrior) right from his boyhood. And let him stay on earth for sixteen years. In his sixteenth year, the battle (of Mahabharata) shall take place in which all those born of your portions shall achieve the destruction of mighty warriors. But a certain encounter shall take place without both Nara (Arjuna) and Narayana (Krishna) taking any part in it. At that time, the enemies shall fight, having formed the Chakravyuha. In that fight, my son shall compel all foes to retreat before him. Even though a boy, he will penetrate the impenetrable array and range within it fearlessly. He will destroy great warriors and send one fourth part of the enemy force, in course of half a day, unto the regions of Yama. Then, when numerous warriors charge towards him, my son of mighty arms, facing them all will come back to me by the close of the day. And he shall beget one valorous son, who shall continue the almost extinct Bharata race.[3][4]

The Devas agreed to this condition and thus, was born Chandra’s son Varchas as Abhimanyu.[3][1]

References

  1. 1.0 1.1 1.2 1.3 Vettam Mani (1975), Puranic Encyclopaedia, Delhi: Motilal Banarsidass.
  2. Vettam Mani (1975), Puranic Encyclopaedia, Delhi: Motilal Banarsidass.
  3. 3.0 3.1 3.2 Kisari Mohan Ganguli, The Mahabharata of Vyasa.
  4. 4.0 4.1 4.2 Ramanarayanadatta Shastri Pandeya, Mahabharata (Vol.1), Gorakhpur: Gita Press.