Changes

Jump to navigation Jump to search
Line 432: Line 432:  
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ।।
 
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ।।
   −
Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta. He defeated Ambastha and Alambusha. Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others. Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />
+
Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta.  
 +
 
 +
Chapter 96
 +
 
 +
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
 +
 
 +
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।।
 +
 
 +
विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
 +
 
 +
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।।
 +
 
 +
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
 +
 
 +
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।।
 +
 
 +
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
 +
 
 +
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।।
 +
 
 +
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
 +
 
 +
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।।
 +
 
 +
Chapter 100
 +
 
 +
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः।
 +
 
 +
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।।
 +
 
 +
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः।
 +
 
 +
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।।
 +
 
 +
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्।
 +
 
 +
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ।।
 +
 
 +
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः।
 +
 
 +
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ।।
 +
 
 +
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
 +
 
 +
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ।।
 +
 
 +
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
 +
 
 +
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ।।
 +
 
 +
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः।
 +
 
 +
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ।।
 +
 
 +
तान्यनीकानि सौभद्रो द्रावयामास भारत।
 +
 
 +
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ।।
 +
 
 +
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
 +
 
 +
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ।।
 +
 
 +
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
 +
 
 +
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ।।
 +
 
 +
न चैनं तावका राजन्विषेहुररिघातिनम् ।
 +
 
 +
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ।।
 +
 
 +
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
 +
 
 +
अदृश्यत महेष्वासः सवज्र इव वासवः ।।
 +
 
 +
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
 +
 
 +
तोयदेषु यथा राजन्राजमाना शतह्रदा ।।
 +
 
 +
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
 +
 
 +
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ।।
 +
 
 +
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
 +
 
 +
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ।।
 +
 
 +
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्।
 +
 
 +
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ।।
 +
 
 +
मण्डलीकृतमेवास्य धनुः पश्याम भारत।
 +
 
 +
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ।।
 +
 
 +
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
 +
 
 +
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ।।
 +
 
 +
तेनार्दिता महाराज भारती सा महाचमूः ।
 +
 
 +
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ।।
 +
 
 +
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
 +
 
 +
नन्दयामास सुहृदो मयं जित्वेव वासवः ।।
 +
 
 +
He defeated Ambastha and Alambusha.  
 +
 
 +
Arjuna's encounter with Alambush - Chapter 100 - background in verses 22 to 25.
 +
 
 +
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
 +
 
 +
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ।।
 +
 
 +
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे।
 +
 
 +
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ।।
 +
 
 +
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
 +
 
 +
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ।।
 +
 
 +
तयोः समभवद्युद्धं वृत्रवासवयोरिव।
 +
 
 +
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ।।
 +
 
 +
Chapter 101
 +
 
 +
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
 +
 
 +
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।।
 +
 
 +
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
 +
 
 +
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ।।
 +
 
 +
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
 +
 
 +
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ।।
 +
 
 +
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
 +
 
 +
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ।।
 +
 
 +
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः।
 +
 
 +
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ।।
 +
 
 +
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
 +
 
 +
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ।।
 +
 
 +
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
 +
 
 +
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ।।
 +
 
 +
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
 +
 
 +
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ।।
 +
 
 +
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु।
 +
 
 +
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।।
 +
 
 +
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
 +
 
 +
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ।।
 +
 
 +
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
 +
 
 +
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ।।
 +
 
 +
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
 +
 
 +
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।।
 +
 
 +
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ।।
 +
 
 +
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ।।
 +
 
 +
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
 +
 
 +
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ।।
 +
 
 +
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
 +
 
 +
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ।।
 +
 
 +
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
 +
 
 +
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ।।
 +
 
 +
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
 +
 
 +
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।।
 +
 
 +
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
 +
 
 +
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।।
 +
 
 +
छादयामास समरे शरैः सन्नतपर्वभिः।
 +
 
 +
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ।।
 +
 
 +
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः।
 +
 
 +
हतमायं ततो रक्षो वध्यमानं च सायकैः ।।
 +
 
 +
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्।
 +
 
 +
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।।
 +
 
 +
आर्जुनिः समरे सैन्यं तावकं संममर्द ह।
 +
 
 +
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ।।
 +
 
 +
Praise of his valour
 +
 
 +
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
 +
 
 +
सदृशो वासुदेवस्य विक्रमेण बलेन च ।।
 +
 
 +
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
 +
 
 +
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ।। On Chapter 101
 +
 
 +
Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others. Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />
    
Position of Abhimanyu in the various vyuhas                                                                 
 
Position of Abhimanyu in the various vyuhas                                                                 
    
== References ==
 
== References ==

Navigation menu