Changes

Jump to navigation Jump to search
Line 322: Line 322:  
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः।।
 
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः।।
   −
We find Abhimanyu assisting Bhimasena in Mahabharata Bhishma Parva Chapters 63, 64, 69 and 94.  
+
We find Abhimanyu assisting Bhimasena in Mahabharata Bhishma Parva Chapters 63, 64, 69 and 94.                                                                                                                                                                            
   −
Completed till Chapter 64
+
After that abhimanyu defeated Lakshmana in battle.
   −
After that abhimanyu defeated Lakshmana in battle. Then he defeated Vikarna, Chitrasena and others also. Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta. He defeated Ambastha and Alambusha. Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others. Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />                                                                 
+
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा।
 +
 
 +
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ।।
 +
 
 +
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि।
 +
 
 +
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ।।
 +
 
 +
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
 +
 
 +
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ।।
 +
 
 +
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्।
 +
 
 +
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।।
 +
 
 +
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
 +
 
 +
ततस्ते तावका वीरा राजपुत्रा महारथाः ।।
 +
 
 +
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः।
 +
 
 +
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ।।
 +
 
 +
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव।
 +
 
 +
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ।।
 +
 
 +
अपेतशिशिरे काले समिद्धमिव पावकम् ।
 +
 
 +
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ।।
 +
 
 +
Battle between Abhimanyu and Lakshmana
 +
 
 +
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते ।
 +
 
 +
लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ।।
 +
 
 +
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
 +
 
 +
विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ।।
 +
 
 +
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः।
 +
 
 +
अविध्यत महाराज तदद्भुतमिवाभवत् ।।
 +
 
 +
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
 +
 
 +
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ।।
 +
 
 +
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
 +
 
 +
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति।।
 +
 
 +
तामापतन्तीं सहसा घोररूपां दुरासदाम्।
 +
 
 +
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ।।
 +
 
 +
Then he defeated Vikarna, Chitrasena and others also - Chapter 78
 +
 
 +
अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे।
 +
 
 +
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।।
 +
 
 +
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
 +
 
 +
आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
 +
 
 +
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ।
 +
 
 +
आर्जिनिः शरजालेन च्छादयामास भारत ।।
 +
 
 +
चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
 +
 
 +
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ।।
 +
 
 +
Chapter 79
 +
 
 +
विकर्णस्य ततो भल्लान्प्रेषयामास भारत।
 +
 
 +
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।।
 +
 
 +
स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् ।
 +
 
 +
ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ।।
 +
 
 +
Chapter 81
 +
 
 +
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |
 +
 
 +
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥२७॥
 +
 
 +
Chapter 84
 +
 
 +
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा।
 +
 
 +
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ।।
 +
 
 +
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत।
 +
 
 +
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ।।
 +
 
 +
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
 +
 
 +
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ।।
 +
 
 +
Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta.  
 +
 
 +
Chapter 96
 +
 
 +
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
 +
 
 +
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।।
 +
 
 +
विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
 +
 
 +
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।।
 +
 
 +
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
 +
 
 +
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।।
 +
 
 +
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
 +
 
 +
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।।
 +
 
 +
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
 +
 
 +
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।।
 +
 
 +
Chapter 100
 +
 
 +
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः।
 +
 
 +
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।।
 +
 
 +
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः।
 +
 
 +
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।।
 +
 
 +
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्।
 +
 
 +
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ।।
 +
 
 +
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः।
 +
 
 +
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ।।
 +
 
 +
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
 +
 
 +
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ।।
 +
 
 +
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
 +
 
 +
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ।।
 +
 
 +
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः।
 +
 
 +
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ।।
 +
 
 +
तान्यनीकानि सौभद्रो द्रावयामास भारत।
 +
 
 +
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ।।
 +
 
 +
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
 +
 
 +
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ।।
 +
 
 +
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
 +
 
 +
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ।।
 +
 
 +
न चैनं तावका राजन्विषेहुररिघातिनम् ।
 +
 
 +
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ।।
 +
 
 +
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
 +
 
 +
अदृश्यत महेष्वासः सवज्र इव वासवः ।।
 +
 
 +
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
 +
 
 +
तोयदेषु यथा राजन्राजमाना शतह्रदा ।।
 +
 
 +
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
 +
 
 +
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ।।
 +
 
 +
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
 +
 
 +
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ।।
 +
 
 +
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्।
 +
 
 +
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ।।
 +
 
 +
मण्डलीकृतमेवास्य धनुः पश्याम भारत।
 +
 
 +
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ।।
 +
 
 +
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
 +
 
 +
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ।।
 +
 
 +
तेनार्दिता महाराज भारती सा महाचमूः ।
 +
 
 +
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ।।
 +
 
 +
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
 +
 
 +
नन्दयामास सुहृदो मयं जित्वेव वासवः ।।
 +
 
 +
He defeated Ambastha and Alambusha.  
 +
 
 +
Arjuna's encounter with Alambush - Chapter 100 - background in verses 22 to 25.
 +
 
 +
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
 +
 
 +
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ।।
 +
 
 +
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे।
 +
 
 +
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ।।
 +
 
 +
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
 +
 
 +
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ।।
 +
 
 +
तयोः समभवद्युद्धं वृत्रवासवयोरिव।
 +
 
 +
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ।।
 +
 
 +
Chapter 101
 +
 
 +
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
 +
 
 +
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।।
 +
 
 +
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
 +
 
 +
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ।।
 +
 
 +
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
 +
 
 +
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ।।
 +
 
 +
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
 +
 
 +
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ।।
 +
 
 +
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः।
 +
 
 +
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ।।
 +
 
 +
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
 +
 
 +
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ।।
 +
 
 +
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
 +
 
 +
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ।।
 +
 
 +
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
 +
 
 +
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ।।
 +
 
 +
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु।
 +
 
 +
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।।
 +
 
 +
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
 +
 
 +
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ।।
 +
 
 +
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
 +
 
 +
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ।।
 +
 
 +
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
 +
 
 +
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।।
 +
 
 +
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ।।
 +
 
 +
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ।।
 +
 
 +
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
 +
 
 +
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ।।
 +
 
 +
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
 +
 
 +
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ।।
 +
 
 +
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
 +
 
 +
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ।।
 +
 
 +
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
 +
 
 +
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।।
 +
 
 +
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
 +
 
 +
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।।
 +
 
 +
छादयामास समरे शरैः सन्नतपर्वभिः।
 +
 
 +
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ।।
 +
 
 +
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः।
 +
 
 +
हतमायं ततो रक्षो वध्यमानं च सायकैः ।।
 +
 
 +
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्।
 +
 
 +
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।।
 +
 
 +
आर्जुनिः समरे सैन्यं तावकं संममर्द ह।
 +
 
 +
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ।।
 +
 
 +
Praise of his valour
 +
 
 +
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
 +
 
 +
सदृशो वासुदेवस्य विक्रमेण बलेन च ।।
 +
 
 +
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
 +
 
 +
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ।।
 +
 
 +
Then he defeated Vikarna, Chitrasena - Chapter 104
 +
 
 +
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः ।
 +
 
 +
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः।
 +
 
 +
चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ।।
 +
 
 +
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्।
 +
 
 +
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ।।
 +
 
 +
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः।
 +
 
 +
ननाद बलवान्नादं सौभद्रः परवीरहा ।।
 +
 
 +
Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others - Chapter 116
 +
 
 +
अभिमन्युर्महाराज तव पुत्रमयोधयत्।
 +
 
 +
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ।।
 +
 
 +
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः।
 +
 
 +
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ।।
 +
 
 +
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्।
 +
 
 +
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ।।
 +
 
 +
तामापतन्तीं सहसा घोररूपां विशांपते ।
 +
 
 +
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ।।
 +
 
 +
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
 +
 
 +
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।।
 +
 
 +
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
 +
 
 +
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ।।
 +
 
 +
तद्युद्धमभवद्धोरं चित्ररूपं च भारत।
 +
 
 +
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ।।
 +
 
 +
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च।
 +
 
 +
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ।।
 +
 
 +
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।।
 +
 
 +
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति।
 +
 
 +
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।।
 +
 
 +
पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
 +
 
 +
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ।।
 +
 
 +
नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
 +
 
 +
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ।।
 +
 
 +
आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
 +
 
 +
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।।
 +
 
 +
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
 +
 
 +
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।।
 +
 
 +
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
 +
 
 +
यथा देवासुरे युद्धे बलिवासवयोरभूत् ।।
 +
 
 +
Screening of Bhishma Parva Complete.
 +
 
 +
Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />
 +
 
 +
Position of Abhimanyu in the various vyuhas                                                                
    
== References ==
 
== References ==

Navigation menu