Changes

Jump to navigation Jump to search
Line 26: Line 26:     
== युद्धकौशलम् ॥ Combat skill ==
 
== युद्धकौशलम् ॥ Combat skill ==
War broke out between Kauravas and Pandavas. On the first day itself Abhimanyu entered into a duel with Brhatbala (King of Kosala). In the terrible conflict with Bhishma,  Abhimanyu broke Bhishma's flagstaff. After that he assisted his father Arjuna in the fight against Bhishma. Verses 8-13 of Chapter 55 of Bhishma Parva of the Mahabharata describe Abhimanyu's fight with Lakshmana in the second day's battle. Then he took his place in the Ardha Chandra Vyuha formed by Arjuna. He fought fiercely with the Gandharas. He attacked Shalya and killed Jayatsena (King of Magadha) along with his elephant. We find Abhimanyu assisting Bhimasena in Mahabharata Bhishma Parva Chapters 63, 64, 69 and 94. After that abhimanyu defeated Lakshmana in battle. Then he defeated Vikarna, Chitrasena and others also. Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta. He defeated Ambastha and Alambusha. Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others. Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />                                                                 
+
War broke out between Kauravas and Pandavas. On the first day itself Abhimanyu entered into a duel with Brhatbala (King of Kosala) - Chapter 45
 +
 
 +
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ।। ततः कोसलराजाऽसावभिमन्योर्विशांपते । ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ।।
 +
 
 +
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्बलं महाराज विव्याध नवभिः शरैः ।।
 +
 
 +
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः । ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ।। अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् ।
 +
 
 +
In the terrible conflict with Bhishma,  Abhimanyu broke Bhishma's flagstaff - Chapter 47
 +
 
 +
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः।
 +
 
 +
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ।।
 +
 
 +
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः ।
 +
 
 +
पाण्डवानामनीकानि विजगाहे महारथः ।।
 +
 
 +
चेदिकाशिकरूषेषु पञ्चालेषु च भारत ।
 +
 
 +
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ।।
 +
 
 +
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् ।
 +
 
 +
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ।।
 +
 
 +
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।
 +
 
 +
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ।।
 +
 
 +
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः ।
 +
 
 +
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ।।
 +
 
 +
जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।
 +
 
 +
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ।।
 +
 
 +
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।
 +
 
 +
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ।।
 +
 
 +
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः ।
 +
 
 +
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ।।
 +
 
 +
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च।
 +
 
 +
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ।।
 +
 
 +
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।
 +
 
 +
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ।।
 +
 
 +
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्।
 +
 
 +
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ।।
 +
 
 +
जघान परमक्रुद्धो नृत्यन्निव महारथः ।
 +
 
 +
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ।। - Praise
 +
 
 +
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः । - Praise
 +
 
 +
सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ।। - Praise
 +
 
 +
तस्य लाघवमार्गस्थमलातसदृशप्रभम्। - Abhimanyu's bow
 +
 
 +
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ।। - Abhimanyu's bow
 +
 
 +
तथैव कृतवर्मा च कृपः शल्यश्च मारिष । - Praise
 +
 
 +
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ।। - Praise
 +
 
 +
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः । - Valour
 +
 
 +
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ।। - Valour
 +
 
 +
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः ।
 +
 
 +
ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ।।
 +
 
 +
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।
 +
 
 +
यतमानस्य समरे भीष्ममर्दयतः शरैः ।।
 +
 
 +
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।
 +
 
 +
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ।।
 +
 
 +
ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः ।
 +
 
 +
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ।।<ref>[https://archive.org/stream/Mahabharata04SanskritHindiPanditRamnarayanGitaPress/Mahabharata%2003_%20Sanskrit-Hindi_Pandit%20Ramnarayan_Gita%20Press#page/n905/mode/2up Vol 3]</ref>
 +
 
 +
Verses 8-13 of Chapter 55 of Bhishma Parva of the Mahabharata describe Abhimanyu's fight with Lakshmana in the second day's battle.  
 +
 
 +
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत।
 +
 
 +
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ।।
 +
 
 +
स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
 +
 
 +
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ।।
 +
 
 +
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा।
 +
 
 +
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ।।
 +
 
 +
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
 +
 
 +
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ।।
 +
 
 +
दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
 +
 
 +
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ।।
 +
 
 +
अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
 +
 
 +
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ।।
 +
 
 +
लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा।
 +
 
 +
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ।।
 +
 
 +
तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा।
 +
 
 +
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ।।
 +
 
 +
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
 +
 
 +
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ।।
 +
 
 +
ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम्।
 +
 
 +
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ।।
 +
 
 +
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
 +
 
 +
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ।।
 +
 
 +
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
 +
 
 +
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ।।
 +
 
 +
सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः ।
 +
 
 +
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ।।
 +
 
 +
Then he took his place in the Ardha Chandra Vyuha formed by Arjuna.  
 +
 
 +
He fought fiercely with the Gandharas. He attacked Shalya and killed Jayatsena (King of Magadha) along with his elephant - Chapter 58
 +
 
 +
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ ।
 +
 
 +
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ।।
 +
 
 +
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
 +
 
 +
तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ।।
 +
 
 +
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
 +
 
 +
अभिमन्यो रथं तूर्णमारुरोह परंतपः ।।
 +
 
 +
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।
 +
 
 +
व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ।।
 +
 
 +
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ।।
 +
 
 +
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
 +
 
 +
सौबलीं समरे सेनां शातयेतां समन्ततः ।।
 +
 
 +
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
 +
 
 +
After that he assisted his father Arjuna in the fight against Bhishma - Chapter 60
 +
 
 +
तथैव शक्रप्रतिमप्रभाव-
 +
 
 +
मिन्द्रात्मजं द्रोणमुखा विसस्नुः ।।
 +
 
 +
कृपश्च शल्यश्च विविंशतिश्च
 +
 
 +
दुर्योधनः सौमदत्तिश्च राजन्।
 +
 
 +
ततो रथानां प्रमुखादुपेत्य
 +
 
 +
सर्वास्त्रिवित्काञ्चनचित्रवर्मा ।।
 +
 
 +
तेषां महास्त्राणि महारथाना-
 +
 
 +
मसह्यकर्मा विनिहत्य कार्ष्णिः ।।
 +
 
 +
Valour of Abhimanyu - Chapter 61
 +
 
 +
द्रौणिर्भूरिश्रवाः शत्यश्चित्रसेनश्च मारिषः।
 +
 
 +
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ।।
 +
 
 +
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः।
 +
 
 +
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ।।
 +
 
 +
नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
 +
 
 +
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ।।
 +
 
 +
तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम्।
 +
 
 +
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत् ।।
 +
 
 +
पीडयानं तु तत्सैन्यं पौत्रं तव विशांपते।
 +
 
 +
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ।।
 +
 
 +
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
 +
 
 +
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ।।
 +
 
 +
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
 +
 
 +
व्यदृश्यत महच्चापं समरे युध्यतः परैः ।
 +
 
 +
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
 +
 
 +
ध्वजं सांयमनेश्वैव सोऽष्टाभिश्चिच्छिदे ततः ।।
 +
 
 +
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिन ।
 +
 
 +
शितेनोरगसंकाशां पत्रिणाभिजघान ताम् ।।
 +
 
 +
शल्यस्य च महावेगानस्यतः समरे शरान्।
 +
 
 +
`धनुश्चिच्छेद भल्लेन तीव्रवेगन फाल्गुनिः'
 +
 
 +
जघानार्जुनदायादश्चतुर्भिश्चतुरो हयान् ।।
 +
 
 +
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः।
 +
 
 +
नाभ्यवर्तन्तं संरब्धाः कार्ष्णेर्बाहुबलोदयात् ।।
 +
 
 +
Abhimanyu helps Dhrshtadyumna - Chapter 62
 +
 
 +
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे।
 +
 
 +
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ।।
 +
 
 +
अथैनं शरवर्षेण च्छादयामास संयुगे।
 +
 
 +
गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ।।
 +
 
 +
अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
 +
 
 +
अभिदुद्राव वेगेन मद्रराजरथं प्रति ।।
 +
 
 +
ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः ।
 +
 
 +
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ।।
 +
 
 +
ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे।
 +
 
 +
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे।।
 +
 
 +
दुर्योधनो विकर्णश्च दुःशासनविविंशती।
 +
 
 +
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ।।
 +
 
 +
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत।
 +
 
 +
एते मद्राधिपरथं पालयन्तः स्थिता रणे ।।
 +
 
 +
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
 +
 
 +
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ।।
 +
 
 +
धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् ।
 +
 
 +
नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ।।
 +
 
 +
सत्यव्रतं च समरे पुरुमित्रं च भारत ।।
 +
 
 +
अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः।
 +
 
 +
मागधोऽथ महीपालो गजमैरावणोपमम्।
 +
 
 +
प्रेषयामास समरे सौभद्रस्य रथं प्रति।।
 +
 
 +
तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् ।
 +
 
 +
जघानैकेषुणा वीरःत सौभद्रः परवीरहा ।।
 +
 
 +
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः।
 +
 
 +
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः।।
 +
 
 +
We find Abhimanyu assisting Bhimasena in Mahabharata Bhishma Parva Chapters 63, 64, 69 and 94.                                                                                                                                                                            
 +
 
 +
After that abhimanyu defeated Lakshmana in battle.  
 +
 
 +
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा।
 +
 
 +
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ।।
 +
 
 +
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि।
 +
 
 +
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ।।
 +
 
 +
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
 +
 
 +
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ।।
 +
 
 +
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्।
 +
 
 +
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ।।
 +
 
 +
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
 +
 
 +
ततस्ते तावका वीरा राजपुत्रा महारथाः ।।
 +
 
 +
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः।
 +
 
 +
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ।।
 +
 
 +
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव।
 +
 
 +
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ।।
 +
 
 +
अपेतशिशिरे काले समिद्धमिव पावकम् ।
 +
 
 +
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ।।
 +
 
 +
Battle between Abhimanyu and Lakshmana
 +
 
 +
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते ।
 +
 
 +
लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ।।
 +
 
 +
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
 +
 
 +
विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ।।
 +
 
 +
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः।
 +
 
 +
अविध्यत महाराज तदद्भुतमिवाभवत् ।।
 +
 
 +
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
 +
 
 +
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ।।
 +
 
 +
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
 +
 
 +
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति।।
 +
 
 +
तामापतन्तीं सहसा घोररूपां दुरासदाम्।
 +
 
 +
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ।।
 +
 
 +
Then he defeated Vikarna, Chitrasena and others also - Chapter 78
 +
 
 +
अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे।
 +
 
 +
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।।
 +
 
 +
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
 +
 
 +
आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
 +
 
 +
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ।
 +
 
 +
आर्जिनिः शरजालेन च्छादयामास भारत ।।
 +
 
 +
चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
 +
 
 +
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ।।
 +
 
 +
Chapter 79
 +
 
 +
विकर्णस्य ततो भल्लान्प्रेषयामास भारत।
 +
 
 +
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।।
 +
 
 +
स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् ।
 +
 
 +
ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ।।
 +
 
 +
Chapter 81
 +
 
 +
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |
 +
 
 +
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥२७॥
 +
 
 +
Chapter 84
 +
 
 +
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा।
 +
 
 +
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ।।
 +
 
 +
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत।
 +
 
 +
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ।।
 +
 
 +
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
 +
 
 +
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ।।
 +
 
 +
Later, he took his position in the Shrngataka Vyuha created by Dhrshtadyumna. He started fighting with Bhagadatta.  
 +
 
 +
Chapter 96
 +
 
 +
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
 +
 
 +
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।।
 +
 
 +
विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
 +
 
 +
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।।
 +
 
 +
असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
 +
 
 +
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।।
 +
 
 +
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
 +
 
 +
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।।
 +
 
 +
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा।
 +
 
 +
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।।
 +
 
 +
Chapter 100
 +
 
 +
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः।
 +
 
 +
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।।
 +
 
 +
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः।
 +
 
 +
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।।
 +
 
 +
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्।
 +
 
 +
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ।।
 +
 
 +
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः।
 +
 
 +
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ।।
 +
 
 +
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
 +
 
 +
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ।।
 +
 
 +
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
 +
 
 +
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ।।
 +
 
 +
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः।
 +
 
 +
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ।।
 +
 
 +
तान्यनीकानि सौभद्रो द्रावयामास भारत।
 +
 
 +
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ।।
 +
 
 +
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
 +
 
 +
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ।।
 +
 
 +
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
 +
 
 +
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ।।
 +
 
 +
न चैनं तावका राजन्विषेहुररिघातिनम् ।
 +
 
 +
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ।।
 +
 
 +
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
 +
 
 +
अदृश्यत महेष्वासः सवज्र इव वासवः ।।
 +
 
 +
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
 +
 
 +
तोयदेषु यथा राजन्राजमाना शतह्रदा ।।
 +
 
 +
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
 +
 
 +
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ।।
 +
 
 +
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
 +
 
 +
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ।।
 +
 
 +
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्।
 +
 
 +
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ।।
 +
 
 +
मण्डलीकृतमेवास्य धनुः पश्याम भारत।
 +
 
 +
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ।।
 +
 
 +
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
 +
 
 +
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ।।
 +
 
 +
तेनार्दिता महाराज भारती सा महाचमूः ।
 +
 
 +
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ।।
 +
 
 +
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
 +
 
 +
नन्दयामास सुहृदो मयं जित्वेव वासवः ।।
 +
 
 +
He defeated Ambastha and Alambusha.  
 +
 
 +
Arjuna's encounter with Alambush - Chapter 100 - background in verses 22 to 25.
 +
 
 +
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
 +
 
 +
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ।।
 +
 
 +
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे।
 +
 
 +
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ।।
 +
 
 +
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
 +
 
 +
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ।।
 +
 
 +
तयोः समभवद्युद्धं वृत्रवासवयोरिव।
 +
 
 +
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ।।
 +
 
 +
Chapter 101
 +
 
 +
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
 +
 
 +
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।।
 +
 
 +
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
 +
 
 +
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ।।
 +
 
 +
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
 +
 
 +
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ।।
 +
 
 +
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
 +
 
 +
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ।।
 +
 
 +
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः।
 +
 
 +
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ।।
 +
 
 +
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
 +
 
 +
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ।।
 +
 
 +
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
 +
 
 +
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ।।
 +
 
 +
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
 +
 
 +
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ।।
 +
 
 +
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु।
 +
 
 +
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ।।
 +
 
 +
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
 +
 
 +
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ।।
 +
 
 +
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
 +
 
 +
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ।।
 +
 
 +
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
 +
 
 +
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ।।
 +
 
 +
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ।।
 +
 
 +
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
 +
 
 +
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ।।
 +
 
 +
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
 +
 
 +
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ।।
 +
 
 +
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
 +
 
 +
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ।।
 +
 
 +
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
 +
 
 +
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ।।
 +
 
 +
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
 +
 
 +
ततः प्रकाशमभवज्जगत्सर्वं महीपते ।।
 +
 
 +
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
 +
 
 +
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ।।
 +
 
 +
छादयामास समरे शरैः सन्नतपर्वभिः।
 +
 
 +
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ।।
 +
 
 +
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः।
 +
 
 +
हतमायं ततो रक्षो वध्यमानं च सायकैः ।।
 +
 
 +
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्।
 +
 
 +
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ।।
 +
 
 +
आर्जुनिः समरे सैन्यं तावकं संममर्द ह।
 +
 
 +
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ।।
 +
 
 +
Praise of his valour
 +
 
 +
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
 +
 
 +
सदृशो वासुदेवस्य विक्रमेण बलेन च ।।
 +
 
 +
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
 +
 
 +
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ।।
 +
 
 +
Then he defeated Vikarna, Chitrasena - Chapter 104
 +
 
 +
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः ।
 +
 
 +
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः।
 +
 
 +
चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ।।
 +
 
 +
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्।
 +
 
 +
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ।।
 +
 
 +
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः।
 +
 
 +
ननाद बलवान्नादं सौभद्रः परवीरहा ।।
 +
 
 +
Next he fought a duel with Sudishna. After that, he encountered Duryodhana, Brhatbala and others - Chapter 116
 +
 
 +
अभिमन्युर्महाराज तव पुत्रमयोधयत्।
 +
 
 +
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ।।
 +
 
 +
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः।
 +
 
 +
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ।।
 +
 
 +
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्।
 +
 
 +
प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ।।
 +
 
 +
तामापतन्तीं सहसा घोररूपां विशांपते ।
 +
 
 +
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ।।
 +
 
 +
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
 +
 
 +
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।।
 +
 
 +
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
 +
 
 +
दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ।।
 +
 
 +
तद्युद्धमभवद्धोरं चित्ररूपं च भारत।
 +
 
 +
ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ।।
 +
 
 +
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च।
 +
 
 +
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ।।
 +
 
 +
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।।
 +
 
 +
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति।
 +
 
 +
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।।
 +
 
 +
पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
 +
 
 +
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ।।
 +
 
 +
नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
 +
 
 +
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ।।
 +
 
 +
आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
 +
 
 +
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।।
 +
 
 +
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
 +
 
 +
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।।
 +
 
 +
संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
 +
 
 +
यथा देवासुरे युद्धे बलिवासवयोरभूत् ।।
 +
 
 +
Screening of Bhishma Parva Complete.
 +
 
 +
Mahabharata Drona Parva, Chapter 10, Verses 47-52 are a description of Abhimanyu's heroism by Dhrtarashtra. He snatched Paurava's weapon and threw it on the ground. Next he fought with Jayadratha and Shalya. Then he was caught in the Chakravyuha of the enemies. There he inflicted great losses upon the enemy forces. Shalya was stunned and his brother was killed by Abhimanyu. Mahabharata Drona Parva Chapter 38 Verses 23 and 24 describe the flight of the Kauravas in fear. At that stage, even Dronacharya praised Abhimanyu's valour. Dushshasana fainted during his fight with Abhimanyu. Karna was defeated. Vrshasena, Satyashravas and Shalya's son Rugmaratha were slain. Duryodhana fled. Lakshmana was killed. Vrndaraka, Ashvatthama, Karna and others were amazed by this terrible valour of Abhimanyu. Six ministers of Karna were slain. Next Ashvaketu (son of the King of Magadha) was killed. King Bhoja was also killed. Shalya was again defeated. Shatrunjaya, Chandraketu, Meghavega, Suvarcas, Suryabhasa, who were all kings were beheaded by Abhimanyu. Shakuni was wounded by Abhimanyu's arrow. Kalakeya (son of Subala) was slain. Mahabharata Drona Parva Chapter 40 Verses 13 and 14 say that at this stage, Prince Dushshasana beat Abhimanyu to death with his mace.<ref name=":2" />
 +
 
 +
Position of Abhimanyu in the various vyuhas                                                                
    
== References ==
 
== References ==

Navigation menu