Changes

Jump to navigation Jump to search
editing content
Line 5: Line 5:  
धर्मो विश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठं प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति,धर्मे सर्वं प्रतिष्ठितं,तस्माद्धर्म परमं वदन्ति।<ref>मन्त्रपुष्पम् स्वमीदेवरूपानन्दः,रामकृष्ण मठ,खार,मुम्बई(नारायणोपनिषद ७९)पृ० ६१।</ref>
 
धर्मो विश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठं प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति,धर्मे सर्वं प्रतिष्ठितं,तस्माद्धर्म परमं वदन्ति।<ref>मन्त्रपुष्पम् स्वमीदेवरूपानन्दः,रामकृष्ण मठ,खार,मुम्बई(नारायणोपनिषद ७९)पृ० ६१।</ref>
   −
आचार को प्रथम धर्म कहा है-
+
आचार को प्रथम धर्म कहा है-<blockquote>आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥</blockquote><blockquote>आचाराल्लभते चायुराचाराल्लभते प्रजाः ।आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥<ref>श्रीमद्देवीभागवत,उत्तरखण्ड,गीताप्रेस गोरखपुर,(एकादश स्कन्ध अ० 1श्० 9/10 पृ० 654)।</ref></blockquote><blockquote>आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचाराल्लभते कीर्ति पुरुषः प्रेत्य चेह च ॥ </blockquote>अर्थात् श्रुति-स्मृतियुक्त आचार प्रथम धर्म है। आचार से आयु, लक्ष्मी तथा यश की प्राप्ति होती है।
 
  −
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च
  −
 
  −
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९ ॥
  −
 
  −
आचाराल्लभते चायुराचाराल्लभते प्रजाः
  −
 
  −
आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १० ॥देवी भागवतपुराण, ११ स्कन्ध,प्रथम अध्याय।<blockquote>आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचाराल्लभते कीर्ति पुरुषः प्रेत्य चेह च ॥ </blockquote>अर्थात् श्रुति-स्मृतियुक्त आचार प्रथम धर्म है। आचार से आयु, लक्ष्मी तथा यश की प्राप्ति होती है।
      
== आचार की परिभाषा ==
 
== आचार की परिभाषा ==
725

edits

Navigation menu