Changes

Jump to navigation Jump to search
m
editing content
Line 5: Line 5:  
धर्मों बिश्वस्य जगतः प्रतिष्ठा, लोके मिष्ठं प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति,धर्मे सर्वं प्रतिष्ठितं,तस्माद्धर्म परमं वदन्ति।
 
धर्मों बिश्वस्य जगतः प्रतिष्ठा, लोके मिष्ठं प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति,धर्मे सर्वं प्रतिष्ठितं,तस्माद्धर्म परमं वदन्ति।
   −
आचार को प्रथम धर्म कहा है<blockquote>आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचाराल्लभते कीर्ति पुरुषः प्रेत्य चेह च ॥ </blockquote>अर्थात् श्रुति-स्मृतियुक्त आचार प्रथम धर्म है। आचार से आयु, लक्ष्मी तथा यश की प्राप्ति होती है।
+
आचार को प्रथम धर्म कहा है
 +
 
 +
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
 +
 
 +
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९ ॥
 +
 
 +
आचाराल्लभते चायुराचाराल्लभते प्रजाः ।
 +
 
 +
आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १० ॥देवी भागवतपुराण, ११ स्कन्ध,प्रथम अध्याय।<blockquote>आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचाराल्लभते कीर्ति पुरुषः प्रेत्य चेह च ॥ </blockquote>अर्थात् श्रुति-स्मृतियुक्त आचार प्रथम धर्म है। आचार से आयु, लक्ष्मी तथा यश की प्राप्ति होती है।
    
== आचार की परिभाषा ==
 
== आचार की परिभाषा ==
730

edits

Navigation menu