Line 52:
Line 52:
श ष स ह - ऊष्म-वर्ण ।
श ष स ह - ऊष्म-वर्ण ।
−
* प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।
+
* [[File:1 Svara Vidhas.PNG|thumb|335x335px|Svara Vidhas. Copyright: Sridhar Subbanna.]]प्रथम-तृतीय-पञ्चम-वर्णऽ & य र ल व - अल्पप्राण-व्यञ्जन ।
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।
द्वितीय-चतुर्थ-वर्णऽ & श ष स ह - महाप्राण-व्यञ्जन ।
Line 70:
Line 70:
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
ए ऐ, ओ, औ - These do not have ह्रस्व variation. Therefore 2 *3* 2 = 12 variations each.
+
[[File:4 Uccharanasthanas.PNG|thumb|389x389px|Uccharana Sthanas. Copyright: Sridhar Subbanna.]]
== उच्चारणस्थानम् ॥ Points of Articulation ==
== उच्चारणस्थानम् ॥ Points of Articulation ==