Line 16:
Line 16:
Eg: मुहूर्तं सुखं => मुहूर्तसुखम्
Eg: मुहूर्तं सुखं => मुहूर्तसुखम्
−
सर्वरात्रं कल्याणी, सर्वरात्रं शोभना
+
सर्वरात्रं कल्याणी, सर्वरात्रं शोभना<ref name=":0">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
== तृतीया-तत्पुरुषः ==
== तृतीया-तत्पुरुषः ==
Line 29:
Line 29:
The तृतीया-विभक्ति-सुबन्त in the meaning of कर्तृ and करण can have समास with any समर्थ-सुबन्त which is a कृदन्त.
The तृतीया-विभक्ति-सुबन्त in the meaning of कर्तृ and करण can have समास with any समर्थ-सुबन्त which is a कृदन्त.
−
Eg: अहिना हतः => अहिहतः
+
Eg: अहिना हतः => अहिहतः<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 140:
Line 140:
Eg: कुण्डलाय हिरण्यम् => कुण्डलहिरण्यम्
Eg: कुण्डलाय हिरण्यम् => कुण्डलहिरण्यम्
−
बालकाय पयः => बालकार्थं पयः
+
बालकाय पयः => बालकार्थं पयः<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 200:
Line 200:
Eg: चोरात् भयम् => चोरभयम्
Eg: चोरात् भयम् => चोरभयम्
−
सुखात् अपेतः => सुखापेतः
+
सुखात् अपेतः => सुखापेतः<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 243:
Line 243:
Eg: राज्ञः पुरुषः => राजपुरुषः
Eg: राज्ञः पुरुषः => राजपुरुषः
−
छात्रस्य पुस्तकम् => छात्रपुस्तकम्
+
छात्रस्य पुस्तकम् => छात्रपुस्तकम्<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 299:
Line 299:
मम अध्यापकः - ?
मम अध्यापकः - ?
−
( अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानम् = प्रतिप्रसवः)
+
( अन्येन निवर्तितस्य पुनः प्रवृत्त्यभ्यनुज्ञानम् = प्रतिप्रसवः)<ref name=":0" />
=== षष्ठी-समास-निषेधः ===
=== षष्ठी-समास-निषेधः ===
Line 360:
Line 360:
Or any षष्ठी-विभक्ति-सुबन्त cannot get into समास, with the तृच/अक which is in the meaning of कर्तृकारक.
Or any षष्ठी-विभक्ति-सुबन्त cannot get into समास, with the तृच/अक which is in the meaning of कर्तृकारक.
−
Eg: ओदनस्य पाचकः, पुरां भेत्ता, वज्रस्य भर्ता , सक्तूनां पायकः, ओदनस्य
+
Eg: ओदनस्य पाचकः, पुरां भेत्ता, वज्रस्य भर्ता , सक्तूनां पायकः, ओदनस्य<ref name=":0" />
== सप्तमी-तत्पुरुषः ==
== सप्तमी-तत्पुरुषः ==
Line 371:
Line 371:
अक्षेषु शौण्डः => अक्षशौण्डः
अक्षेषु शौण्डः => अक्षशौण्डः
−
शास्त्रेषु निपुणः => शास्त्रनिपुणः
+
शास्त्रेषु निपुणः => शास्त्रनिपुणः<ref name=":0" />
=== अभ्यास I ===
=== अभ्यास I ===
Line 406:
Line 406:
4. चक्रे बन्धः 4. वेदे पण्डितः
4. चक्रे बन्धः 4. वेदे पण्डितः
+
+
== सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana ==
+
+
=== Example 1. ===
+
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
+
+
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।।
+
+
=> पदच्छेदः
+
+
आपदाम्, अपहर्तारम्, दातारम्, सर्वसम्पदाम्,
+
+
लोकाभिरामम् , श्रीरामम्, भूयः भूयः, नमामि, अहम् ।
+
+
=> तत्पुरुषसमासाः
+
+
'''लोकाभिरामम्'''
+
+
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
+
+
==== Solution 1. ====
+
समस्तपदम् = '''लोकाभिरामं'''(पुं. २,१) [=श्रीरामम्]।
+
+
प्रातिपदिके = लोक, अभिराम।
+
+
विग्रहवाक्यम् = लोकानाम् अभिरामः लोकाभिरामः ('''षष्ठीतत्पुरुषः''')।
+
+
तं '''लोकाभिरामम्'''।
+
+
=== Example 2. ===
+
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
+
+
नारदं परिपप्रच्छ वाल्मिकिर्मुनिपुङ्गवम् ||१||
+
+
=> पदच्छेद:
+
+
तपस्स्वाध्यायनिरतम्, तपस्वी, वाग्विदाम्, वरम्,
+
+
नारदम्, परिपप्रच्छ, वाल्मिकिः, मुनिपुङ्गवम्।
+
+
=> तत्पुरुषसमासाः
+
+
'''तपस्स्वाध्यायनिरतम'''
+
+
– विग्रहवाक्यम् किम्? प्रकार कः? (Expansion/type?)
+
+
==== Solution 2. ====
+
समस्तपदम् = '''तपस्स्वाध्यायनिरतं'''(पुं. २, १) [=नारदम्]।
+
+
प्रातिपदिके = तपस्स्वाध्याय, निरत।
+
+
विग्रहवाक्यम् = तपस्स्वाध्याययोः निरतः तपस्स्वाध्यायनिरतः ('''सप्तमीतत्पुरुषः''')।
+
+
तं '''तपस्स्वाध्यायनिरतम्'''।
+
+
=== Example 3. ===
+
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः |
+
+
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८॥
+
+
=> पदच्छेदः
+
+
इक्ष्वाकुवंशप्रभवः, रामः, नाम, जनैः, श्रुतः,
+
+
नियतात्मा, महावीर्यः, द्युतिमान्, धृतिमान्, वशी।
+
+
=> तत्पुरुषसमासाः
+
+
इक्ष्वाकुवंशः – विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
+
+
==== Solution 3. ====
+
समस्तपदम् = '''इक्ष्वाकुवंशः'''(पुं. १,१) [=प्रभवः]।
+
+
प्रातिपदिके = इक्ष्वाकु, वंश।
+
+
विग्रहवाक्यम् = इक्ष्वाकोः वंशः '''इक्ष्वाकुवंशः (षष्ठीतत्पुरुषः''')।
+
+
=== Example 4. ===
+
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता।
+
+
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।।१३।।
+
+
=> पदच्छेदः
+
+
रक्षिता, जीवलोकस्य, धर्मस्य, परिरक्षिता,
+
+
रक्षिता, स्वस्य, धर्मस्य, स्वजनस्य, च, रक्षिता।
+
+
=> तत्पुरुषसमासाः
+
+
'''जीवलोकस्य, स्वजनस्य'''
+
+
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
+
+
==== Solution 4. ====
+
समस्तपदम् = '''जीवलोकस्य'''(पुं. ६, १) [रक्षिता]।
+
+
प्रातिपदिके = जीव, लोक।
+
+
विग्रहवाक्यम् = जीवानां लोकः जीवलोकः ('''षष्ठीतत्पुरुषः''')।
+
+
तस्य '''जीवलोकस्य'''।
+
+
समस्तपदम् = '''स्वजनस्य''' (पुं. ६, १) [रक्षिता]।
+
+
प्रातिपदिके = स्व, जन।
+
+
विग्रहवाक्यम् = स्वस्य जनः स्वजनः ('''षष्ठीतत्पुरुषः''')।
+
+
तस्य '''स्वजनस्य'''।
+
+
=== Example 4. ===
+
आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।
+
+
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।।१६।।
+
+
=> पदच्छेदः
+
+
आर्यः, सर्वसमः, च, एव, सदा, एकप्रियदर्शनः,
+
+
स, च, सर्वगुणोपेतः, कौसल्यानन्दवर्धनः |
+
+
=> तत्पुरुषसमासाः
+
+
सर्वगुणोपेतः, कौसल्यानन्दवर्धनः
+
+
- विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
+
+
==== Solution 4. ====
+
समस्तपदम् = '''सर्वगुणोपेतः''' (पुं. १, १) [=रामः]।
+
+
प्रातिपदिके = सर्वगुण, उपेत।
+
+
विग्रहवाक्यम् = सर्वगुणैः उपेतः '''सर्वगुणोपेतः''' ('''तृतीयातत्पुरुषः''')।
+
+
समस्तपदम् = '''कौसल्यानन्दवर्धनः ('''पुं. १, १) [=रामः]।
+
+
प्रातिपदिकानि = कौसल्या, आनन्द, वर्धन।
+
+
विग्रहवाक्यम् = कौसल्यायाः आनन्दः कौसल्यानन्दः ('''षष्ठीतत्पुरुषः''')।
+
+
कौसल्यानन्दस्य वर्धनः कौसल्यानन्दवर्धनः ('''षष्ठीतत्पुरुषः''')।
+
+
=== Example 5. ===
+
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
+
+
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।।८८।।
+
+
=> पदच्छेदः
+
+
प्रहृष्टमुदितः, लोकः, तुष्टः, पुष्टः, सुधार्मिकः,
+
+
निरामयः, हि, अरोगः, च, दुर्भिक्षभयवर्जितः।
+
+
=> तत्पुरुषसमासाः
+
+
दुर्भिक्षभयवर्जितः
+
+
– विग्रहवाक्यम् किम्? प्रकारः कः? (Expansion/type?)
+
+
==== Solution 5. ====
+
समस्तपदम् = '''दुर्भिक्षभयवर्जितः''' (पुं. १, १) [=लोकः]।
+
+
प्रातिपदिकानि = दुर्भिक्ष, भय, वर्जित।
+
+
विग्रहवाक्यम् = दुर्भिक्षात् भयं दुर्भिक्षभयम् ('''पञ्चमीतत्पुरुषः''')।
+
+
दुर्भिक्षभयेन वर्जितः दुर्भिक्षभयवर्जितः ('''तृतीयातत्पुरुषः)'''।<ref>Amit Rao, Tatpurusha Samasa Review, Vidyasvam.</ref>
+
+
== References ==
[[Category:Vyakarana]]
[[Category:Vyakarana]]