Line 193:
Line 193:
4. अयोध्या इति नगरी 4. उन्नतः वृक्षः
4. अयोध्या इति नगरी 4. उन्नतः वृक्षः
+
+
== मध्यमपदलोपी ==
+
There are two words, the first one is a समस्तपद, in that the second word will get a lopa. Eg :
+
+
शाकप्रियः पार्थिवः => शाकपार्थिवः
+
+
देवपूजकः पुरुषः => देवपुरुषः
+
+
व्द्यधिका विंशातिः => द्वाविंशतिः
+
+
० मयूरव्यंसकादयश्च (२-१-७२)
+
+
The list starting from मयूरव्यंसक are to be made समास as it is mentioned in the list . Eg :
+
+
व्यंसकः मयूरः => मयूरव्यंसकः
+
+
अन्यः राजा => राजान्तरम्
+
+
० मध्यमपदलोपी
+
+
There are two words, the first one is a समस्तपद, in that the second word will get a lopa. Eg :
+
+
शाकप्रियः पार्थिवः => शाकपार्थिवः
+
+
देवपूजकः पुरुषः => देवपुरुषः
+
+
व्द्यधिका विंशातिः => द्वाविंशतिः
+
+
० मयूरव्यंसकादयश्च (२-१-७२)
+
+
The list starting from मयूरव्यंसक are to be made समास as it is mentioned in the list . Eg :
+
+
व्यंसकः मयूरः => मयूरव्यंसकः
+
+
अन्यः राजा => राजान्तरम्
+
+
चिद् एव => चिन्मात्रम्