Line 8:
Line 8:
Commentary-प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं <sup>[१]</sup> दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिर-उपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्||१२||
Commentary-प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं <sup>[१]</sup> दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिर-उपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्||१२||
+
=== Anatomy related Shiras ===
+
Getway
+
+
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८|| Cha. Si 9.88
+
+
==== Marma ====
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः|
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः|
Line 13:
Line 19:
प्राणाश्रयात्, तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति| (Char. Samh. chi 26.3-4)
प्राणाश्रयात्, तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति| (Char. Samh. chi 26.3-4)
−
−
=== Anatomy related Shiras ===
==== Bahirmukha strotas- ====
==== Bahirmukha strotas- ====
Line 27:
Line 31:
Effect of head injury
Effect of head injury
−
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु <sup>[५]</sup> घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
+
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु <sup>[५]</sup> घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५|| ??Char. Samh. chi 26.3-4)
+
शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, (Cha. SI 9.6)
शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, (Cha. SI 9.6)
Line 73:
Line 78:
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११|| (Char. Samh. Su. 17.8-11)
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११|| (Char. Samh. Su. 17.8-11)
+
+
=== others ===
+
तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक- Cha. Si 12.14
+
+
रथक्षोभात् सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध- Cha. Si 12.14
+
+
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजा Cha. Si 12.14
== Treatment aspects ==
== Treatment aspects ==
Line 84:
Line 96:
=== Nasya ===
=== Nasya ===
Aternative name- Shiro virechana -
Aternative name- Shiro virechana -
+
+
नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्|
+
+
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८|| Cha. Si 9.88
=== Dhumapana ===
=== Dhumapana ===
Line 162:
Line 178:
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते| (Char. SAMh. SIddhi 1.52)
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते| (Char. SAMh. SIddhi 1.52)
+
+
Migrain / Ardhavabhedaka
+
+
केवलः सकफो वाऽर्धं <sup>[२]</sup> गृहीत्वा शिरसस्ततः|
+
+
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५||
+
+
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| Cha. Si 9. 74-76
== References ==
== References ==