Changes

Jump to navigation Jump to search
2,300 bytes added ,  15:08, 21 September 2018
adding content and references
Line 30: Line 30:     
=== Kalpa ===
 
=== Kalpa ===
Period of one thousand Chaturyugas, forming a day of Brahma. A Kalpa is divided into 14 Manvantaras, and there is a Manu, the patriarch, of each of the 14 Manvantaras. The largest Indian time cycle is that of 100 years of the life of Brahma, which is called a Para and half of it is Parardha. Currently we are in the Vaivasvata Manvantara, the seventh Manvantara of the Svetavaraha Kalpa, which is at the beginning of the second Parardha, or the fifty-first year of the current 100 year cycle of Brahma.
+
Period of one thousand Chaturyugas, forming a day of Brahma. A Kalpa is divided into 14 Manvantaras, and there is a Manu, the patriarch, of each of the 14 Manvantaras. The largest Indian time cycle is that of 100 years of the life of Brahma, which is called a Para and half of it is Parardha. Currently we are in the Vaivasvata Manvantara, the seventh Manvantara of the Svetavaraha Kalpa, which is at the beginning of the second Parardha, or the fifty-first year of the current 100 year cycle of Brahma. According to Matsya purana, Kalpas are
 +
 
 +
प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः।
 +
 
 +
वामदेवस्तृतीयस्तु ततोराथन्तरोऽपरः ।। २९०.३
 +
 
 +
रौरवः पञ्चमः प्रोक्तः षष्ठो देव इति स्मृतः।
 +
 
 +
सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ।। २९०.४
 +
 
 +
सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः।
 +
 
 +
तम एकादशः प्रोक्तः तथा सारस्वतः परः ।। २९०.५
 +
 
 +
त्रयोदश उदानस्तु गारुड़ोऽथ चतुर्दशः।
 +
 
 +
कौर्मः पञ्चदशः प्रोक्तः पौर्णमास्यामजायत ।। २९०.६
 +
 
 +
षोड़शो नारसिंहस्तु समानस्तु ततोऽपरः।
 +
 
 +
आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथापरः ।। २९०.७
 +
 
 +
मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः।
 +
 
 +
वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथापरः ।। २९०.८
 +
 
 +
चतुर्विंशतिमः प्रोक्तः सावित्री कल्पसंज्ञकः।
 +
 
 +
पञ्चविंशस्ततो घोरो वाराहस्तु ततोऽपरः ।। २९०.९
 +
 
 +
सप्तविंशोऽथ वैराजो गौरि कल्पस्तथापरः।
 +
 
 +
माहेश्वरस्तु स प्रोक्त स्त्रिपुरो यत्र घातितः ।। २९०.१०<ref>Matsya Purana ([https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF%E0%A5%A6 Adhyaya 290])</ref>
    
== Madhu Vidya and Kala ==
 
== Madhu Vidya and Kala ==

Navigation menu