Changes

Jump to navigation Jump to search
no edit summary
Line 7: Line 7:     
पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतं  ।। ०१.१.०१  ।।<ref>Kautilya's Arthashastra, Adhikarana 1, Adhyaya 1</ref>
 
पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतं  ।। ०१.१.०१  ।।<ref>Kautilya's Arthashastra, Adhikarana 1, Adhyaya 1</ref>
 +
 +
गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः।  ।। ०१.१.०३ब  ।|
 +
 +
मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं  ।। ०१.१.०३क  ।।<ref>arthashastra adhikarana 2 </ref>
    
== Contents ==
 
== Contents ==

Navigation menu