Line 265:
Line 265:
===ब्राह्मणानि आरण्यकानि उपनिषदः च ॥ Brahmanas, Aranyakas and Upanishads===
===ब्राह्मणानि आरण्यकानि उपनिषदः च ॥ Brahmanas, Aranyakas and Upanishads===
ब्राह्मण-s || Brahmanas, आरण्यक-s || Aranyakas and उपनिषद्-s || Upanishads affiliated to this Samhita are<ref name=":22222" />
ब्राह्मण-s || Brahmanas, आरण्यक-s || Aranyakas and उपनिषद्-s || Upanishads affiliated to this Samhita are<ref name=":22222" />
−
#ताण्ड्य-महाब्राह्मणम् ॥ Tandya Maha Brahmana, the biggest and most important. The other seven ब्राह्मण-s || Brahmanas namely षड्विंशब्राह्मणम् ॥ Shadvimshabrahmana, आर्षेयब्राह्मणम् ॥ Arsheyabrahmana, समविधानब्राह्मणम् ॥ Samavidhanabrahmana, देवताध्यायब्राह्मणम् ॥ Devatadhyayabrahmana,छान्दोग्य-उपनिषद्-ब्राह्मणम् ॥ Chanddogyopanishad-brahmana, वंशब्राह्मणम् ॥ Vamshabrahmana and संहितोपनिषद्-ब्राह्मणम् ॥ Samhitopanishadbrahmana.
+
#ताण्ड्य-महाब्राह्मणम् ॥ Tandya Maha Brahmana, the biggest and most important. The other seven ब्राह्मण-s || Brahmanas namely षड्विंशब्राह्मणम् ॥ Shadvimshabrahmana, आर्षेयब्राह्मणम् ॥ Arsheyabrahmana, सामविधानब्राह्मणम् ॥ Samavidhanabrahmana, देवताध्यायब्राह्मणम् ॥ Devatadhyayabrahmana,छान्दोग्य-उपनिषद्-ब्राह्मणम् ॥ Chanddogyopanishad-brahmana, वंशब्राह्मणम् ॥ Vamshabrahmana and संहितोपनिषद्-ब्राह्मणम् ॥ Samhitopanishadbrahmana.
#One आरण्यकम् ॥ Aranyaka of this संहिता ॥ Samhita is available which is called तलवकार ॥ Talavakara or जैमिनीय-आरण्यकम् ॥ Jaiminiya Aranyaka.
#One आरण्यकम् ॥ Aranyaka of this संहिता ॥ Samhita is available which is called तलवकार ॥ Talavakara or जैमिनीय-आरण्यकम् ॥ Jaiminiya Aranyaka.
#छान्दोग्य-उपनिषद् ॥ Chandogya Upanishad
#छान्दोग्य-उपनिषद् ॥ Chandogya Upanishad