Line 50:
Line 50:
शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, (Cha. SI 9.6)
शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, (Cha. SI 9.6)
+
+
Doshas and shiras
+
+
kapha- शिरःस्थः स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोत् (Su su 21.14)
== Preventive ==
== Preventive ==
Line 100:
Line 104:
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजा Cha. Si 12.14
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजा Cha. Si 12.14
+
+
Tikta rasa atiyoga
+
+
Su su 42.15
== Treatment aspects ==
== Treatment aspects ==
Line 107:
Line 115:
=== Jeerna ghruta ===
=== Jeerna ghruta ===
−
योनिकर्णशिरःशूलं घृतं जीर्णमपोहति||२३३|| (Char. SAmh. su 27.233)
+
योनिकर्णशिरःशूलं घृतं जीर्णमपोहति||२३३|| (Char. SAmh. su 27.233) (Su su 45.107)
+
+
=== Tailam ===
+
अथ तैलानि |
+
+
तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं [१] क्रिमिघ्नमशितपित्तजननं [२] योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च (Su Su 45.112)
=== Nasya ===
=== Nasya ===
Line 201:
Line 214:
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| Cha. Si 9. 74-76
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| Cha. Si 9. 74-76
+
+
Ardita
+
+
वक्रीभवति वक्त्रार्धं ग्रीवा चाप्यपवर्तते |
+
+
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् ||७०||
+
+
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे तु वेदना | Su ni 1. 70
== References ==
== References ==