Changes

Jump to navigation Jump to search
Line 89: Line 89:  
<blockquote>नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्यां अपि यतस्ततः । । ४.१५ । ।</blockquote><blockquote>nehetārthānprasaṅgena na viruddhena karmaṇā । na vidyamāneṣvartheṣu nārtyāṁ api yatastataḥ । । 4.15 । ।</blockquote>
 
<blockquote>नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्यां अपि यतस्ततः । । ४.१५ । ।</blockquote><blockquote>nehetārthānprasaṅgena na viruddhena karmaṇā । na vidyamāneṣvartheṣu nārtyāṁ api yatastataḥ । । 4.15 । ।</blockquote>
 
* Let him not, out of desire (for enjoyments), attach himself to any sensual pleasures, and let him carefully obviate an excessive attachment to them, by (reflecting on their worthlessness in) his heart. [v.4.16.]
 
* Let him not, out of desire (for enjoyments), attach himself to any sensual pleasures, and let him carefully obviate an excessive attachment to them, by (reflecting on their worthlessness in) his heart. [v.4.16.]
<blockquote>इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् । । ४.१६ । ।</blockquote><blockquote>indriyārtheṣu sarveṣu na prasajyeta kāmataḥ । atiprasaktiṁ caiteṣāṁ manasā saṁnivartayet । । 4.16 । ।</blockquote>Though (by his learning and sanctity) he may be entitled to accept presents, let him not attach himself (too much) to that (habit); for through his accepting (many) presents the divine light in him is soon extinguished. [v.4.186.]
+
<blockquote>इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् । । ४.१६ । ।</blockquote><blockquote>indriyārtheṣu sarveṣu na prasajyeta kāmataḥ । atiprasaktiṁ caiteṣāṁ manasā saṁnivartayet । । 4.16 । ।</blockquote>
 
+
* Though (by his learning and sanctity) he may be entitled to accept presents, let him not attach himself (too much) to that (habit); for through his accepting (many) presents the divine light in him is soon extinguished. [v.4.186.] A Brahmana who neither performs austerities nor studies the Veda, yet delights in accepting gifts, sinks with the (donor into hell), just as (he who attempts to cross over in) a boat made of stone (is submerged) in the water. [v.4.190.]
A Brahmana who neither performs austerities nor studies the Veda, yet delights in accepting gifts, sinks with the (donor into hell), just as (he who attempts to cross over in) a boat made of stone (is submerged) in the water. [v.4.190.]
+
<blockquote>प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् । प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति । । ४.१८६ । ।</blockquote><blockquote>अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति । । ४.१९० । ।</blockquote><blockquote>pratigrahasamartho'pi prasaṅgaṁ tatra varjayet । pratigraheṇa hyasyāśu brāhmaṁ tejaḥ praśāmyati । । 4.186 । ।</blockquote><blockquote>atapāstvanadhīyānaḥ pratigraharucirdvijaḥ । ambhasyaśmaplaveneva saha tenaiva majjati । । 4.190 । ।</blockquote>
    
=== अहिंसा ॥ Non-violence ===
 
=== अहिंसा ॥ Non-violence ===
Line 153: Line 153:  
<blockquote>उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् । उपवीतं अलङ्कारं स्रजं करकं एव च । । ४.६६ । ।</blockquote><blockquote>upānahau ca vāsaśca dhr̥taṁ anyairna dhārayet । upavītaṁ alaṅkāraṁ srajaṁ karakaṁ eva ca । । 4.66 । ।</blockquote>
 
<blockquote>उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् । उपवीतं अलङ्कारं स्रजं करकं एव च । । ४.६६ । ।</blockquote><blockquote>upānahau ca vāsaśca dhr̥taṁ anyairna dhārayet । upavītaṁ alaṅkāraṁ srajaṁ karakaṁ eva ca । । 4.66 । ।</blockquote>
 
* Let him not scratch his head with both hands joined; let him not touch it while he is impure, nor bathe without (submerging) it. [v.4.82.]
 
* Let him not scratch his head with both hands joined; let him not touch it while he is impure, nor bathe without (submerging) it. [v.4.82.]
<blockquote>न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः । । ४.८२ । ।</blockquote><blockquote>na saṁhatābhyāṁ pāṇibhyāṁ kaṇḍūyedātmanaḥ śiraḥ । na spr̥śeccaitaducchiṣṭo na ca snāyādvinā tataḥ । । 4.82 । ।</blockquote>Let him never bathe in tanks belonging to other men; if he bathes (in such a one), he is tainted by a portion of the guilt of him who made the tank. [v.4.201.]Let him always bathe in rivers, in ponds, dug by the gods (themselves), in lakes, and in waterholes or springs. [v.4.203.]
+
<blockquote>न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः । । ४.८२ । ।</blockquote><blockquote>na saṁhatābhyāṁ pāṇibhyāṁ kaṇḍūyedātmanaḥ śiraḥ । na spr̥śeccaitaducchiṣṭo na ca snāyādvinā tataḥ । । 4.82 । ।</blockquote>
 +
* Let him never bathe in tanks belonging to other men; if he bathes (in such a one), he is tainted by a portion of the guilt of him who made the tank. [v.4.201.]Let him always bathe in rivers, in ponds, dug by the gods (themselves), in lakes, and in waterholes or springs. [v.4.203.]
 +
<blockquote>नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च । । ४.२०३[२०४ं] । ।</blockquote><blockquote>nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca । snānaṁ samācarennityaṁ gartaprasravaṇeṣu ca । । 4.203[204ṁ] । ।</blockquote>
    
=== आदरः ॥ Respect ===
 
=== आदरः ॥ Respect ===
Line 218: Line 220:  
<blockquote>मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यं अग्निं अतन्द्रितः । । ४.१४५ । ।</blockquote><blockquote>मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते । । ४.१४६ । ।</blockquote><blockquote>maṅgalācārayuktaḥ syātprayatātmā jitendriyaḥ । japecca juhuyāccaiva nityaṁ agniṁ atandritaḥ । । 4.145 । ।</blockquote><blockquote>maṅgalācārayuktānāṁ nityaṁ ca prayatātmanām । japatāṁ juhvatāṁ caiva vinipāto na vidyate । । 4.146 । ।</blockquote>
 
<blockquote>मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । जपेच्च जुहुयाच्चैव नित्यं अग्निं अतन्द्रितः । । ४.१४५ । ।</blockquote><blockquote>मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते । । ४.१४६ । ।</blockquote><blockquote>maṅgalācārayuktaḥ syātprayatātmā jitendriyaḥ । japecca juhuyāccaiva nityaṁ agniṁ atandritaḥ । । 4.145 । ।</blockquote><blockquote>maṅgalācārayuktānāṁ nityaṁ ca prayatātmanām । japatāṁ juhvatāṁ caiva vinipāto na vidyate । । 4.146 । ।</blockquote>
 
* By daily reciting the Veda, by (the observance of the rules of) purification, by practising) austerities, and by doing no injury to created beings, one (obtains the faculty of) remembering former births. [v.4.148.] He who, recollecting his former existences, again recites the Veda, gains endless bliss by the continual study of the Veda. [v.4.149.]
 
* By daily reciting the Veda, by (the observance of the rules of) purification, by practising) austerities, and by doing no injury to created beings, one (obtains the faculty of) remembering former births. [v.4.148.] He who, recollecting his former existences, again recites the Veda, gains endless bliss by the continual study of the Veda. [v.4.149.]
<blockquote>वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् । । ४.१४८ । ।</blockquote><blockquote>पौर्विकीं संस्मरन्जातिं ब्रह्मैवाभ्यस्यते पुनः । ब्रह्माभ्यासेन चाजस्रं अनन्तं सुखं अश्नुते । । ४.१४९ । ।</blockquote><blockquote>vedābhyāsena satataṁ śaucena tapasaiva ca । adroheṇa ca bhūtānāṁ jātiṁ smarati paurvikīm । । 4.148 । ।<br>
+
<blockquote>वेदाभ्यासेन सततं शौचेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् । । ४.१४८ । ।</blockquote><blockquote>पौर्विकीं संस्मरन्जातिं ब्रह्मैवाभ्यस्यते पुनः । ब्रह्माभ्यासेन चाजस्रं अनन्तं सुखं अश्नुते । । ४.१४९ । ।</blockquote><blockquote>vedābhyāsena satataṁ śaucena tapasaiva ca । adroheṇa ca bhūtānāṁ jātiṁ smarati paurvikīm । । 4.148 । ।<br>paurvikīṁ saṁsmaranjātiṁ brahmaivābhyasyate punaḥ । brahmābhyāsena cājasraṁ anantaṁ sukhaṁ aśnute । । 4.149 । ।</blockquote>
paurvikīṁ saṁsmaranjātiṁ brahmaivābhyasyate punaḥ । brahmābhyāsena cājasraṁ anantaṁ sukhaṁ aśnute । । 4.149 । ।</blockquote>
      
== References ==
 
== References ==

Navigation menu