Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
सौतिरुवाच
     −
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।
     −
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥ 1-23-1
+
सौतिरुवाच
 
+
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।
+
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥ 1-23-1
 
+
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2
+
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2
 
+
निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।
निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।
+
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3
 
+
ततः सा विनता तस्मिन्पणितेन पराजिता।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3
+
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4
 
+
एतस्मिन्नन्तरे चापि गरुडः काल आगते।
ततः सा विनता तस्मिन्पणितेन पराजिता।
+
विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5
 
+
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4
+
कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6
 
+
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।
एतस्मिन्नन्तरे चापि गरुडः काल आगते।
+
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7
 
+
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।
विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5
+
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8
 
+
तं दृष्ट्वा शरणं जग्मुर्देवा सर्वे विभावसुम्।
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।
+
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9
 
+
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।
कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6
+
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10
 
+
अग्निः उवाच
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।
+
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।
 
+
गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7
+
जातः परमतेजस्वी विनतानन्दवर्धनः।
 
+
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।
+
नागक्षयकरश्चैव काश्यपेयो महाबलः।
 
+
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8
+
न भीः कार्या कथं चात्र पश्यध्वं सहिता मम।
 
+
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।
तं दृष्ट्वा शरणं जग्मुर्देवा सर्वे विभावसुम्।
+
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ 1-23-14
 
+
सूतः--
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9
+
एवमुक्तास्ततो देवा गारुडं वाग्भिरस्तुवन्।
 
+
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा।
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।
+
देवा ऊचुः
 
+
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10
+
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ 1-23-15
 
+
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।
अग्निः उवाच
+
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा॥ 1-23-16
 
+
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।
+
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ 1-23-17
 
+
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।
गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11
+
बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ 1-23-18
 
+
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।
जातः परमतेजस्वी विनतानन्दवर्धनः।
+
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ 1-23-19
 
+
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12
+
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ।
 
+
भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-20
नागक्षयकरश्चैव काश्यपेयो महाबलः।
+
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्।
 
+
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-21
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13
+
परावरं वरदमजय्यविक्रमं तवौजसा सर्वमिदं प्रतापितम्।
 
+
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-22
न भीः कार्या कथं चात्र पश्यध्वं सहिता मम।
+
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते।
 
+
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 1-23-23
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।
+
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः।
 
+
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-24
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ 1-23-14
+
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्।
 
+
तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्।
सूतः--
+
प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 1-23-25
 
+
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।
एवमुक्तास्ततो देवा गारुडं वाग्भिरस्तुवन्।
+
तेजसः प्रतिसंहारमात्मनः स चकार ह॥ 1-23-26
 
+
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥ 23 ॥
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा।
+
[[:Category:Defeated Vinata|''Defeated Vinata'']] [[:Category:Vinata|''Vinata'']] [[:Category:Defeat|''Defeat'']]
 
+
[[:Category:Maid of Kadru|''Maid of Kadru'']] [[:Category:Maid|''Maid'']] [[:Category:Kadru|''Kadru'']] [[:Category:Garuda|''Garuda'']]
देवा ऊचुः
+
[[:Category:Birth of Garuda|''Birth of Garuda'']] [[:Category:Appearance of Garuda|''Appearance of Garuda'']]
 
+
[[:Category:Prayers|''Prayers'']] [[:Category:Prayers by Devtas|''Prayers by Devtas'']]
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।
+
[[:Category:Prayers by Devtas to Garuda|''Prayers by Devtas to Garuda'']]
 
+
[[:Category:पराजित विनता|''पराजित विनता'']] [[:Category:विनता कद्रुकी दासी|''विनता कद्रुकी दासी'']] [[:Category:कद्रुकी दासी|''कद्रुकी दासी'']]
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ 1-23-15
+
[[:Category:दासी|''दासी'']] [[:Category:गरुड|''गरुड'']] [[:Category:गरुडकी उत्पत्ति|''गरुडकी उत्पत्ति'']]
 
+
[[:Category:स्तुति|''स्तुति'']] [[:Category:गरुडको देवताओकी  स्तुति|''गरुडको देवताओकी  स्तुति'']]
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।
  −
 
  −
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा॥ 1-23-16
  −
 
  −
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।
  −
 
  −
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ 1-23-17
  −
 
  −
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।
  −
 
  −
बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ 1-23-18
  −
 
  −
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।
  −
 
  −
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ 1-23-19
  −
 
  −
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।
  −
 
  −
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ।
  −
 
  −
भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-20
  −
 
  −
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्।
  −
 
  −
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-21
  −
 
  −
परावरं वरदमजय्यविक्रमं तवौजसा सर्वमिदं प्रतापितम्।
  −
 
  −
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-22
  −
 
  −
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते।
  −
 
  −
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 1-23-23
  −
 
  −
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः।
  −
 
  −
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-24
  −
 
  −
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्।
  −
 
  −
तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्।
  −
 
  −
प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 1-23-25
  −
 
  −
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।
  −
 
  −
तेजसः प्रतिसंहारमात्मनः स चकार ह॥ 1-23-26
  −
 
  −
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥ 23 ॥
 
1,815

edits

Navigation menu