Difference between revisions of "Mantra Pushpam (मन्त्र पुष्पम्)"

From Dharmawiki
Jump to navigation Jump to search
m
m (edit)
 
(13 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
{{One source|date=November 2019}}
 
{{One source|date=November 2019}}
  
== ॥ प्रार्थना ॥ ==
+
== ॥ प्रार्थना ॥ (Prarthana)  ==
ॐ  गणानां  त्वा गणपंतिगूं हवामहे कर्विं कंवीना-मुंपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।
+
<big>ॐ  गणानां  त्वा   गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
  
ज्येष्ठराज॑ ब्रह्म॑णां ब्रह्मणस्पत आ नं:शुण्वनुतिमिंस्सीद साद॑नम्‌ ॥
+
<big>ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ : शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥</big>
  
ॐ  हंस हुसाय॑ विदाहें परमहंसाय॑ घीमहि । तन्नों हंस:प्रचोदयात्‌
+
<big>ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥</big>
  
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये
+
<big>ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥</big>
  
इम्बिकापतय उमापतये पशुपतयें नमो नमः
+
<big>ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: </big>
  
ऋतगूं स॒त्यं पर ब्रह्म पुरुष कृष्णपिजंलम्‌ । ऊर्ध्वरेंतं
+
<big>ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥</big>
  
विंरूपाक्षं विश्वरूपाय वै नमो नम: ॥ ईशान-स्सर्व-विद्याना-
+
<big>ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥</big>
  
मीश्वर-रसर्व-भूतानां ब्रह्माउचघिंपति-ब्रह्मणो5घिंपति-ब्रह्मां शिवो
+
<big>ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।</big>
  
में अस्तु सदाशिवोम्‌ ॥
+
<big>सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।</big>
  
So yaaa: | de aH: THT Taya TH:
+
<big>शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।</big>
  
ठांकराय॑ च मयस्कराय॑ च नमः दिवाय॑ च ras च
+
<big>परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ </big>
  
निधनपतये नमः । निर्धनपतान्तिकाय नमः । ऊर्घ्वयि
+
<big>सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।</big>
  
नम: । ऊर्घ्वलिड्राय नमः । हिरण्याय नमः । हिरण्यलिज्ाय नमः ।
+
<big>भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय</big>
  
सुवर्णाय नमः । सुवर्णलिड्ाय नमः । दिव्याय नम: । दिव्यलिड़य
+
<big>नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो</big>
  
नमः । भवाय नमः । भवलिक्ाय नमः । दर्वाय नमः । दार्वलिक्ाय
+
<big>बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥</big>
  
नमः । शिवाय नमः । दिवलिक्ाय नमः । ज्वलाय नमः
+
<big>अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥</big>
  
SHOOT नमः । आत्माय नमः । आत्मलिड्ाय नमः परमाय
+
<big>सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो  वै रुद्र-स्सन्महो नमो नमः । विश्वं  भूतं  भुवनं  चित्रं बहुधा जातं  जायमानं च यत्‌ </big>
  
............. page-19 .............
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
  
2 qaqa,
+
<big>कद्रुद्राय प्रचेतसे मीढु्ष्टमाय  तव्यसे  | वो चेम शन्तमगं ह्रदे |</big>
  
नमः । परमठिज़ाय नमः । एतत्सोमस्य॑ सूर्यस्य सर्वजिद्नग्गू
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
  
स्थापयति पाणिमर्नन्‍्त्र पवित्रम्‌
+
<big>त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात्  </big>
  
waht Wey सद्योजाताय वै नमो TH: | WT AT
+
<big>ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य</big>
  
नातिं भवे भवस्वमाम्‌ भवोद्धवाय नम॑ः ॥ वामदेवाय नमों ज्येष्ठाय
+
<big>मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा </big>
  
नम॑-इश्रेष्ठाय नमों रुद्राय नमः कालाय नमः कर्टविकरणाय नमो
+
<big>ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे  पाहि ॥</big>
  
बर्टविकरणाय नमो बलांय नमो बलंप्रमथनाय नम-स्सर्व-
+
<big>ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥</big>
  
भूतदमनाय नमों मनोन्म॑नाय नम: ॥
+
<big>ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय</big>
  
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो
+
<big>त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय  नीलकण्ठाय</big>
  
नमंस्ते अस्तु रुद्ररूपेम्य: ॥
+
<big>मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥</big>
  
सर्वो वै रुद्र-स्तस्मैं रुद्राय THY ST | पुर्रषो वै रुद्र-स्सन्महों
+
<big>ॐ  शं च मे मयश्च मे  प्रियं  च मेऽनुकामश्च  मे कामश्च मे सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे</big>
  
नमो नमः । विश्व भूत Yat fet agar at जायं॑मानें यत्‌ ।
+
<big>द्रविणं  मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं  च मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे</big>
  
सर्वो हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥
+
<big>सीरं च मे लयश्च म ऋतं च मेऽमृतं  च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च</big>
  
कद्रुद्राय प्रचें तसे मीढु्टंमाय त्यंसे | at IH TAHT Ee |
+
<big>मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं  च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥</big>
  
सर्वो-हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु
+
<big>ॐ  शान्ति: शान्ति: शान्ति: </big>
  
त्यंम्बक॑ यजामहे सुगन्धिं पुंष्टिवर्धनम्‌ उवरठ्किमिव
+
<big>ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥</big>
  
बन्ध॑नान्मृत्योर्मुक्षीय माइमृर्ता त्‌
+
<big>यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: </big>
  
ये तें सहस्रंमयुतं पाशा मृत्यो मर्त्यीय हन्त॑वे । तान्‌ यज्ञस्य॑
+
<big>सदाशिवोम्‌ ॥</big>
  
मायया सर्वा-नवं॑यजामहे मृत्यवे स्वाहां मृत्यवे TT ।
+
<big>ॐ  शान्ति: शान्ति: शान्तिं: </big>
  
ॐ ० नमो भगवते रुद्राय विष्णवे मृत्युंमें पाहि
+
== ॥श्रीगुरुवन्दनम् (Shreeguruvandanam) ==
  
ge तत्पुरुषाय विदाहें महादेवाय॑ धीमहि तन्नों a:
+
<big>यो देवाना  प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महरषि: हिरण्यगर्भं पश्यत जायमानग्ं सनो देव-श्शुभया स्मृत्या संयुनक्तु । यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायो</big>ऽ<big>स्ति कश्चित्‌ ।वृक्ष</big>  इ<big>व स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं पूर्णं  पुरुषेण सर्वम्  । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशु: । परेण नाकं</big> <big>निहितं  गुहायां  विभ्राजदेतद्यतयो विशन्ति । वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यास योगाद्यतयश्शुद्धसत्त्वा। ते ब्रह्मलोकेतु  परान्तकाले  परामृतात्परिमुच्यन्ति सर्वे</big>  । दह्नं विपापं <big>परमे</big>ऽश्मभूतं <big>यत्पुण्डरी</big>कं  <big>पुरमध्यसग्ग्‌स्थम्‌ । तत्रापि दह्नं गगनं  विशोक-स्तस्मिन्‌ यद॒न्तस्त-दुपासितव्यम्‌ । यो वेदादी स्वरः प्रोक्तो वेदान्ते प्रतिष्ठित: । तस्य प्रकृति -लीनस्य य: पर॑स्स महेश्वरः </big>
 
 
प्रचोदयाँत्‌ ॥
 
 
 
नमस्ते अस्तु भगवन्विश्वेश्वराय॑ महादेवाय॑ श्रयम्बकाय॑
 
 
 
त्रिपुरान्तकायंत्रिकाग्िकालाय॑ कालाग्रिरुद्राय॑ नीलकण्ठाय॑
 
 
 
मृत्युअ्याय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम:
 
 
 
हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे
 
 
 
सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में
 
 
 
after मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व च
 
 
 
मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa
 
 
 
ठयश्वं म ऋतं चं॑ मेउमर्ते च मेडयक्ष्म॑ च मेडनांमयज्न मे जीवातुंश्व
 
 
 
में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में
 
 
 
Ts a get च मे ॥ सदाशिवोम्‌ ॥
 
 
 
ॐ  शान्ति: शान्ति: शान्तिं: ॥
 
  
 
==References==
 
==References==
 
<references />
 
<references />

Latest revision as of 23:12, 6 November 2019

॥ प्रार्थना ॥ (Prarthana)

ॐ गणानां त्वा गणपतिगम् हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌[1]

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥

ऋतगम् स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥

ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥

ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।

सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः ।

शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।

परमाय नमः । परलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं पवित्रम्‌ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।

भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय

नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो

बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥

अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो वै रुद्र-स्सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्‌ ।

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

कद्रुद्राय प्रचेतसे मीढु्ष्टमाय तव्यसे | वो चेम शन्तमगं ह्रदे |

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात् ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य

मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय

त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय नीलकण्ठाय

मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥

ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे

द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं च मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे

सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च

मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥

यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥

सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

॥श्रीगुरुवन्दनम् ॥ (Shreeguruvandanam)

यो देवाना प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महरषि: । हिरण्यगर्भं पश्यत जायमानग्ं सनो देव-श्शुभया स्मृत्या संयुनक्तु । यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायोस्ति कश्चित्‌ ।वृक्षव स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशु: । परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति । वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यास योगाद्यतयश्शुद्धसत्त्वा: । ते ब्रह्मलोकेतु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । दह्नं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसग्ग्‌स्थम्‌ । तत्रापि दह्नं गगनं विशोक-स्तस्मिन्‌ यद॒न्तस्त-दुपासितव्यम्‌ । यो वेदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृति -लीनस्य य: पर॑स्स महेश्वरः ॥

References

  1. परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007