Changes

Jump to navigation Jump to search
Line 27: Line 27:  
कर्षणं स्मृतम् । । ४.५ । ।</blockquote><blockquote>सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता
 
कर्षणं स्मृतम् । । ४.५ । ।</blockquote><blockquote>सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता
 
तस्मात्तां परिवर्जयेत् । । ४.६ । ।<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 4].</ref></blockquote><blockquote>r̥tāmr̥tābhyāṁ jīvettu mr̥tena pramr̥tena vā । satyānr̥tābhyāṁ api vā na śvavr̥ttyā kadā cana । । 4.4 । ।</blockquote><blockquote>r̥taṁ uñchaśilaṁ jñeyaṁ amr̥taṁ syādayācitam । mr̥taṁ tu yācitaṁ bhaikṣaṁ pramr̥taṁ karṣaṇaṁ smr̥tam । । 4.5 । ।</blockquote><blockquote>satyānr̥taṁ tu vāṇijyaṁ tena caivāpi jīvyate । sevā śvavr̥ttirākhyātā tasmāttāṁ parivarjayet । । 4.6 । ।</blockquote>The Manusmrti also implores a Brahmana, who is a Snataka and subsists by one of the (above-mentioned) modes of life, to discharge the (following) duties which secure heavenly bliss, long life, and fame. [v.4.13.]<blockquote>अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् । । ४.१३ । ।<ref name=":0" /></blockquote><blockquote>ato'nyatamayā vr̥ttyā jīvaṁstu snātako dvijaḥ । svargāyuṣyayaśasyāni vratāṇīmāni dhārayet । । 4.13 । ।</blockquote>
 
तस्मात्तां परिवर्जयेत् । । ४.६ । ।<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 4].</ref></blockquote><blockquote>r̥tāmr̥tābhyāṁ jīvettu mr̥tena pramr̥tena vā । satyānr̥tābhyāṁ api vā na śvavr̥ttyā kadā cana । । 4.4 । ।</blockquote><blockquote>r̥taṁ uñchaśilaṁ jñeyaṁ amr̥taṁ syādayācitam । mr̥taṁ tu yācitaṁ bhaikṣaṁ pramr̥taṁ karṣaṇaṁ smr̥tam । । 4.5 । ।</blockquote><blockquote>satyānr̥taṁ tu vāṇijyaṁ tena caivāpi jīvyate । sevā śvavr̥ttirākhyātā tasmāttāṁ parivarjayet । । 4.6 । ।</blockquote>The Manusmrti also implores a Brahmana, who is a Snataka and subsists by one of the (above-mentioned) modes of life, to discharge the (following) duties which secure heavenly bliss, long life, and fame. [v.4.13.]<blockquote>अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः । स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् । । ४.१३ । ।<ref name=":0" /></blockquote><blockquote>ato'nyatamayā vr̥ttyā jīvaṁstu snātako dvijaḥ । svargāyuṣyayaśasyāni vratāṇīmāni dhārayet । । 4.13 । ।</blockquote>
 +
 +
==== उपजीविकानियमाः ॥ Rules Regarding Livelihood ====
 +
* He may either possess enough to fill a granary, or a store filling a grain-jar; or he may collect what suffices for three days, or make no provision for the morrow. [v.4.7.] Moreover, among these four Brahmana householders, each later(-named) must be considered more distinguished, and through his virtue to have conquered the world more completely. [v.4.8.] One of these follows six occupations, another subsists by three, one by two, but the fourth lives by the Brahmasattra. [v.4.9.]
 +
<blockquote>कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा । । ४.७ । ।</blockquote><blockquote>चतुर्णां अपि चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः । । ४.८ । ।</blockquote><blockquote>षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यां एकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति । । ४.९ । ।<sup>[3]</sup></blockquote><blockquote>kusūladhānyako vā syātkumbhīdhānyaka eva vā । tryahaihiko vāpi bhavedaśvastanika eva vā । । 4.7 । ।</blockquote><blockquote>caturṇāṁ api caiteṣāṁ dvijānāṁ gr̥hamedhinām । jyāyānparaḥ paro jñeyo dharmato lokajittamaḥ । । 4.8 । ।</blockquote><blockquote>ṣaṭkarmaiko bhavatyeṣāṁ tribhiranyaḥ pravartate । dvābhyāṁ ekaścaturthastu brahmasattreṇa jīvati । । 4.9 । ।</blockquote>
 +
* A Brahmana shall not name his family and (Vedic) gotra in order to obtain a meal; for he who boasts of them for the sake of a meal, is called by the wise a foul feeder (vantasin). [v.3.109.]
 +
<blockquote>न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः । । ३.१०९ । ।</blockquote><blockquote>na bhojanārthaṁ sve vipraḥ kulagotre nivedayet । bhojanārthaṁ hi te śaṁsanvāntāśītyucyate budhaiḥ । । 3.109 । ।</blockquote>
 +
* A Brahmana must seek a means of subsistence which either causes no, or at least little pain (to others), and live (by that) except in times of distress. [v.4.2.]
 +
<blockquote>अद्रोहेणैव भूतानां अल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । । ४.२ । ।</blockquote><blockquote>adroheṇaiva bhūtānāṁ alpadroheṇa vā punaḥ । yā vr̥ttistāṁ samāsthāya vipro jīvedanāpadi । । 4.2 । ।</blockquote>
 +
* For the purpose of gaining bare subsistence, let him accumulate property by (following those) irreproachable occupations (which are prescribed for) his (caste), without (unduly) fatiguing his body. [v.4.3.]
 +
<blockquote>यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् । । ४.३ । ।</blockquote><blockquote>yātrāmātraprasiddhyarthaṁ svaiḥ karmabhiragarhitaiḥ । akleśena śarīrasya kurvīta dhanasaṁcayam । । 4.3 । ।</blockquote>
 +
* At the same time, it is also adviced that he who maintains himself by picking up grains and ears of corn, must be always intent on (the performance of) the Agnihotra, and constantly offer those Ishtis only, which are prescribed for the days of the conjunction and opposition (of the moon), and for the solstices. [v.4.10.] Let him never, for the sake of subsistence, follow the ways of the world; let him live the pure, straightforward, honest life of a Brahmana. [v.4.11.]And he who desires happiness is adviced to strive after a perfectly contented disposition and control himself; for happiness has contentment for its root, the root of unhappiness is the contrary (disposition). [v.4.12.]
 +
<blockquote>वर्तयंश्च शिलोञ्छाभ्यां अग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा । । ४.१० । ।</blockquote><blockquote>न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन । अजिह्मां अशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् । । ४.११ । ।</blockquote><blockquote>संतोषं परं आस्थाय सुखार्थी संयतो भवेत् । संतोषमूलं हि सुखं दुःखमूलं विपर्ययः । । ४.१२ । ।</blockquote><blockquote>vartayaṁśca śiloñchābhyāṁ agnihotraparāyaṇaḥ । iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapetsadā । । 4.10 । ।</blockquote><blockquote>na lokavr̥ttaṁ varteta vr̥ttihetoḥ kathaṁ cana । ajihmāṁ aśathāṁ śuddhāṁ jīvedbrāhmaṇajīvikām । । 4.11 । ।</blockquote><blockquote>saṁtoṣaṁ paraṁ āsthāya sukhārthī saṁyato bhavet । saṁtoṣamūlaṁ hi sukhaṁ duḥkhamūlaṁ viparyayaḥ । । 4.12 । ।</blockquote>
    
=== वेदाध्ययनम् ॥ Study of the Vedas ===
 
=== वेदाध्ययनम् ॥ Study of the Vedas ===

Navigation menu