Difference between revisions of "Mantra Pushpam (मन्त्र पुष्पम्)"

From Dharmawiki
Jump to navigation Jump to search
m (edited)
m (editted)
Line 6: Line 6:
 
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
 
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
  
ॐ  हंस हुसाय॑ विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
+
ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
  
 
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
 
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
  
ऋतगम्  स॒त्यं पर ब्रह्म पुरुष कृष्णपिङ्गलम् ।  
+
ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥
  
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥  
+
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌
  
ईशान-स्सर्व-विद्याना-मीश्वर-रसर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌
+
ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥  
  
भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः  
+
निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
  
शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥
+
सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।
  
ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वर् वा  ऊध्वर्य् र्य र्घ्व
+
शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।  
  
नम: । ऊर्घ्वलिड्राय नमः । हिरण्याय नमः । हिरण्यलिज्ाय नमः ।
+
परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥
  
सुवर्णाय नमः । सुवर्णलिड्ाय नमः । दिव्याय नम: । दिव्यलिड़य
+
सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।
  
नमः भवाय नमः । भवलिक्ाय नमः । दर्वाय नमः । दार्वलिक्ाय
+
भवे भवे नातिंभवे भवस्वमाम्‌ भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय
  
नमः । शिवाय नमः । दिवलिक्ाय नमः । ज्वलाय नमः ।
+
नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो
  
SHOOT नमः । आत्माय नमः । आत्मलिड्ाय नमः । परमाय
+
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥
 
 
............. page-19 .............
 
 
 
2 qaqa,
 
 
 
नमः । परमठिज़ाय नमः । एतत्सोमस्य॑ सूर्यस्य सर्वजिद्नग्गू
 
 
 
स्थापयति पाणिमर्नन्‍्त्र पवित्रम्‌ ॥
 
 
 
waht Wey सद्योजाताय वै नमो TH: | WT AT
 
 
 
नातिं भवे भवस्वमाम्‌ । भवोद्धवाय नम॑ः ॥ वामदेवाय नमों ज्येष्ठाय
 
 
 
नम॑-इश्रेष्ठाय नमों रुद्राय नमः कालाय नमः कर्टविकरणाय नमो
 
 
 
बर्टविकरणाय नमो बलांय नमो बलंप्रमथनाय नम-स्सर्व-
 
 
 
भूतदमनाय नमों मनोन्म॑नाय नम: ॥
 
  
 
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो
 
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो

Revision as of 20:33, 5 November 2019

॥ प्रार्थना ॥

ॐ गणानां त्वा गणपतिगम् हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌[1]

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥

ऋतगम् स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥

ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥

ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।

सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः ।

शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।

परमाय नमः । परलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं पवित्रम्‌ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।

भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय

नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो

बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥

अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो

नमंस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मैं रुद्राय THY ST | पुर्रषो वै रुद्र-स्सन्महों

नमो नमः । विश्व भूत Yat fet agar at जायं॑मानें च यत्‌ ।

सर्वो हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥

कद्रुद्राय प्रचें तसे मीढु्टंमाय त्यंसे | at IH TAHT Ee |

सर्वो-हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥

त्यंम्बक॑ यजामहे सुगन्धिं पुंष्टिवर्धनम्‌ । उवरठ्किमिव

बन्ध॑नान्मृत्योर्मुक्षीय माइमृर्ता त्‌ ॥

ये तें सहस्रंमयुतं पाशा मृत्यो मर्त्यीय हन्त॑वे । तान्‌ यज्ञस्य॑

मायया सर्वा-नवं॑यजामहे ॥ मृत्यवे स्वाहां मृत्यवे TT ।

ॐ ० नमो भगवते रुद्राय विष्णवे मृत्युंमें पाहि ॥

ge तत्पुरुषाय विदाहें महादेवाय॑ धीमहि । तन्नों a:

प्रचोदयाँत्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय॑ महादेवाय॑ श्रयम्बकाय॑

त्रिपुरान्तकायंत्रिकाग्िकालाय॑ कालाग्रिरुद्राय॑ नीलकण्ठाय॑

मृत्युअ्याय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम: ॥

ॐ हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे

सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में

after च मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व च

मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa

ठयश्वं म ऋतं चं॑ मेउमर्ते च मेडयक्ष्म॑ च मेडनांमयज्न मे जीवातुंश्व

में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में

Ts a get च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

ॐ असतो मा सद्टमय । तमसो मा. ज्योतिर्गमय ।

मृत्योर्माउमृतं गमय ॥

यो वेदादौ स्वर: प्रोक्तो वेदान्तें च प्रतिष्ठित: । तस्य॑ प्रकृति -

लीनस्य यः परंस्स महेश्वर: ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

References

  1. परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007