Difference between revisions of "Adiparva Adhyaya 19 (आदिपर्वणि अध्यायः १९)"

From Dharmawiki
Jump to navigation Jump to search
 
Line 71: Line 71:
 
  [[:Category:Devtas drink nectar|''Devtas drink nectar'']]  [[:Category:Devtas|''Devtas'']]  [[:Category:nectar|''nectar'']]
 
  [[:Category:Devtas drink nectar|''Devtas drink nectar'']]  [[:Category:Devtas|''Devtas'']]  [[:Category:nectar|''nectar'']]
 
  [[:Category:amrutpan|''amrutpan'']] [[:Category:devasura sangram|''devasura sangram'']]
 
  [[:Category:amrutpan|''amrutpan'']] [[:Category:devasura sangram|''devasura sangram'']]
 +
[[:Category:Devtas victory|''Devtas victory'']] [[:Category:victory|''victory'']] [[:Category:Devtas|''Devtas'']]
 +
[[:Category:sangram|''sangram'']] [[:Category:devasura|''devasura'']]
 +
[[:Category:देवताओका अमृतपान|''देवताओका अमृतपान'']] [[:Category:अमृतपान|''अमृतपान'']] [[:Category:देवताओ|''देवताओ'']]
 +
[[:Category:देवासुरसंग्राम|''देवासुरसंग्राम'']] [[:Category:देवताओंकी विजय|''देवताओंकी विजय'']] [[:Category:विजय|''विजय'']]
 +
[[:Category:मोहिनी|''मोहिनी'']] [[:Category:Mohini|''Mohini'']] [[:Category:Rahu|''Rahu'']] [[:Category:राहु|''राहु'']]
 +
[[:Category:Moon|''Moon'']] [[:Category:चंद्रमा|''चंद्रमा'']] [[:Category:Sun|''Sun'']] [[:Category:सुर्य|''सुर्य'']]
 +
[[:Category:Secret|''Secret'']] [[:Category:भेद|''भेद'']] [[:Category:Eclipse|''Eclipse'']]
 +
[[:Category:Eclipse of Rahu|''Eclipse of Rahu'']] [[:Category:राहुका ग्रहण|''राहुका ग्रहण'']]
 +
[[:Category:ग्रहण|''ग्रहण'']]

Latest revision as of 09:46, 19 September 2019



सौतिरुवाच
अथावरणमुख्यानि नानाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3
पाययत्यमृतं देवान्हरौ बाहुबलेन च।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥
ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।
राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।
सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11
प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13
छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15
हाहाकारः समभवत्तत्र तत्र सहस्रशः।
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16
परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17
छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18
एवं सुतुमुले युद्धे वर्तमाने महाभये।
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22
तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24
तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥
Devtas drink nectar  Devtas  nectar
amrutpan devasura sangram
Devtas victory victory Devtas 
sangram devasura
देवताओका अमृतपान अमृतपान देवताओ
देवासुरसंग्राम देवताओंकी विजय विजय
मोहिनी Mohini Rahu राहु
Moon चंद्रमा Sun सुर्य
Secret भेद Eclipse
Eclipse of Rahu राहुका ग्रहण
ग्रहण