Difference between revisions of "Adiparva Adhyaya 140 (आदिपर्वणि अध्यायः १४०)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "वैशम्पायन उवाच ततः सुबलपुत्रस्तु राजा दुर्योधनश्च ह। दुःशासनश्...")
 
(No difference)

Latest revision as of 15:30, 22 August 2019

वैशम्पायन उवाच

ततः सुबलपुत्रस्तु राजा दुर्योधनश्च ह।

दुःशासनश्च कर्णश्च दुष्टं मन्त्रममन्त्रयन्॥ 1-140-1

ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्।

दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्॥ 1-140-2

तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्।

आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्॥ 1-140-3

ततो विदितवेद्यात्मा पाण्डवानां हिते रतः।

पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः॥ 1-140-4

ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्।

ऊर्मिक्षमां दृढं कृत्वा कुन्तीमिदमुवाच ह॥ 1-140-5

एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः।

धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्॥ 1-140-6

इयं वारिपथे युक्ता तरङ्गपवनक्षमा।

नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे॥ 1-140-7

तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी।

नावमारुह्य गङ्गायां प्रययौ भरतर्षभ॥ 1-140-8

ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः।

धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्॥ 1-140-9

निषादी पञ्चपुत्रा तु जातुषे तत्र वेश्मनि।

कारणाभ्यागता दग्धा सह पुत्रैरनागसा॥ 1-140-10

स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः।

वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः॥ 1-140-11

अविज्ञाता महात्मानो जनानामक्षतास्तथा।

जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः॥ 1-140-12

ततस्तस्मिन्पुरे लोका नगरे वारणावते।

दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः॥ 1-140-13

राज्ञे च प्रेषयामासुर्यथावृत्तं निवेदितुम्।

संवृत्तस्ते महान्कामः पाण्डवान्दग्धवानसि॥ 1-140-14

सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः।

तच्छ्रुत्वा धृतराष्ट्रस्तु सह पुत्रेण शोचयन्॥ 1-140-15

प्रेतकार्याणि च तथा चकार सह बान्धवैः।

पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः॥ 1-140-16

जनमेजय उवाच

पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम।

दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्॥ 1-140-17

सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्।

कीर्तयस्व यथावृत्तं परं कौतूहलं मम॥ 1-140-18

वैशम्पायन उवाच

शृणु विस्तरशो राजन्वदतो मे परन्तप।

दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्॥ 1-140-19

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।

दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥ 1-140-20

ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः।

अनेकैरभ्युपायैस्ते जिघां सन्ति स्म पाण्डवान्॥ 1-140-21

पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथागतम्।

उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ 1-140-22

गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा।

कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत॥ 1-140-23

राज्यप्राप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा।

कथयन्ति स्म सम्भूय चत्वरेषु सभासु च॥ 1-140-24

प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः।

राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्॥ 1-140-25

तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः।

प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥ 1-140-26

ते वयं पाण्डवज्येष्ठं तरुणं यु[वृ]द्धशीलिनम्।

अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥ 1-140-27

स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्।

सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥ 1-140-28

तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्।

युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥ 1-140-29

स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे।

ईर्ष्यया चापि सन्तप्तो धृतराष्ट्रमुपागमत्॥ 1-140-30

ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः।

पौरानुरागसन्तप्तः पश्चादिदमभाषत॥ 1-140-31

दुर्योधन उवाच

श्रुता मे जल्पतां तात पौराणामशिवा गिरः।

त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥ 1-140-32

मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति।

अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥ 1-140-33

पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा।

त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्॥ 1-140-34

स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः।

तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥ 1-140-35

ते वयं राजवंशेन हीनाः सह सुतैरपि।

अवज्ञाता भविष्यामो लोकस्य जगतीपते॥ 1-140-36

सततं निरयं प्राप्ताः परपिण्डोपजीविनः।

न भवेम यथा राजंस्तथा नीतिर्विधीयताम्॥ 1-140-37

यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्।

ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥ 1-140-38

इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि दुर्योधनेर्ष्यायां चत्वारिंशदधिकशततमोऽध्यायः॥ 140 ॥