Adiparva Adhyaya 35 (आदिपर्वणि अध्यायः ३५)

From Dharmawiki
Jump to navigation Jump to search

शौनक उवाच

भुजङ्गमानां शापस्य मात्रा चैव सुतेन च।

विनतायास्त्वया प्रोक्त कारणं सूतनन्दन॥ 1-35-1

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा।

नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः॥ 1-35-2

पन्नगानां तु नामानि न कीर्तयसि सूतज।

प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्॥ 1-35-3

सौतिरुवाच

बहुत्वान्नामधेयानि पन्नगानां तपोधन।

न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु॥ 1-35-4

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्।

ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ॥ 1-35-5

कालियो मणिनागश्च नागश्चः अपूरणस्तथा।

नागस्तथा पिञ्जरक एलापुत्रोऽथ [एलापत्रोऽथ] वामनः॥ 1-35-6

नीलानीलौ तथा नागौ कल्माषशबलौ तथा।

आर्यकश्चोग्रकश्चैव नागः कलशपोतकः॥ 1-35-7

सुरामुखो [सुमनाख्यो] दधिमुखस्तथा विमलपिण्डकः।

सुमुखो दुर्मुखश्चैव विमुखोऽसिमुखस्तथा।

आप्तः क[र्को]रोटकश्चैव शङ्खो वालिशिखस्तथा॥ 1-35-8

निष्टानको हेमगुहो नहुषः पिङ्गिलस्तथा।

बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः॥ 1-35-9

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा।

वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ॥ 1-35-10

नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः।

क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा॥ 1-35-11

करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः।

मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः॥ 1-35-12

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा।

कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्॥ 1-35-13

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्।

हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः॥ 1-35-14

कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः।

कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा॥ 1-35-15

कर्दमश्च महानागो नागश्च बहुमूलकः।

कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ॥ 1-35-16

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम।

बहुत्वान्नामधेयानामितरे नानुकीर्तिताः॥ 1-35-17

एतेषां प्रसवो यश्च प्रसवस्य च संततिः।

असंङ्ख्या इति [असंख्येयेति] मत्वा तान्न ब्रवीमि तपोधन॥ 1-35-18

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।

अशक्यान्येव संख्यातुं पन्नगानां तपोधन॥ 1-35-19

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने पञ्चत्रिंशोऽध्यायः॥ 35 ॥